SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६४ आवश्यक- * यस्य जीवादेरनुयोग इति नाम क्रियते, नाम्नो वा व्याख्या नामानुयोगः । अनुयोग' इत्यक्षराणां स्थापना लि[ले]खनरूपा स्थापनानुयोगः । नियुक्तिः * द्रव्याणां जीवाजीवादीनामनुयोगो द्रव्यानुयोगः । क्षेत्रे भरतादौ क्षेत्राणां वा भरतादीनामनुयोगः क्षेत्रानुयोगः । काले द्वितीयपौरुष्यां कालानां * श्रीतिलका- *वोत्सर्पिण्यादीनामनुयोग: कालानुयोगः । वचनं सत्यासत्यादि, कोमलकर्कशादि, एकवचनद्विवचनादि तस्यानुयोगो वचनानुयोगः । आ. नि. चायेलघुवृत्तिः ॐ भावानामौदयिकादीनां अनुयोगः अथवा भावः परमार्थाख्यानं तद्रूपोऽनुयोगो भावानुयोगः ।।१३२।। उक्तोऽनुयोगः । विपरीतस्त्वननुयोगः । * सामायिक* तस्य दृष्टान्तानाह - वच्छगगोणी खुज्जा सज्झाए चेव बहिरउल्लावे । गामिल्लए य वयणे सत्तेव य हुंति भावंमि ।।१३३।। एकार्थिकानि बाहुलेयं सिताया गोर्धावलेयं गवान्तरे । गोदोग्धुर्मुञ्चतो वत्सं दुग्धद्रव्यस्य नोद्भवः ।।१।। * अनुयोगाननुयोगे भवेदननुयोगोऽयं चेद्यो यस्याः सुतः पुनः । तद्योजनेन तस्याः स्यादनुयोगस्तत: पयः ।।२।। दृष्टान्ताः । अजीवलक्षणे वमजीवं जीवलक्षणैः । एवमत्रापि चेद् ब्रूतेऽननुयोगस्तदा भवेत् ।।३।। गाथा-१३३ तत्स्वरूपं तथादत्ते तेन चार्थो विसंवदेत् । तद्विसंवादत: फल्गुव्रतं मोक्षोऽस्तु तत्कुतः ।।४।। यद्यजीवमजीवस्य जीवं जीवस्य लक्षणैः । ब्रूते तदानुयोग: स्यात् यथार्थावगमस्तथा ।।५।। ६४ **** * नियुक्तिः 華華米米米米米華華華華華華華華 華華華華華華華華華華華華
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy