________________
६४
आवश्यक- * यस्य जीवादेरनुयोग इति नाम क्रियते, नाम्नो वा व्याख्या नामानुयोगः । अनुयोग' इत्यक्षराणां स्थापना लि[ले]खनरूपा स्थापनानुयोगः । नियुक्तिः
* द्रव्याणां जीवाजीवादीनामनुयोगो द्रव्यानुयोगः । क्षेत्रे भरतादौ क्षेत्राणां वा भरतादीनामनुयोगः क्षेत्रानुयोगः । काले द्वितीयपौरुष्यां कालानां * श्रीतिलका- *वोत्सर्पिण्यादीनामनुयोग: कालानुयोगः । वचनं सत्यासत्यादि, कोमलकर्कशादि, एकवचनद्विवचनादि तस्यानुयोगो वचनानुयोगः ।
आ. नि. चायेलघुवृत्तिः ॐ भावानामौदयिकादीनां अनुयोगः अथवा भावः परमार्थाख्यानं तद्रूपोऽनुयोगो भावानुयोगः ।।१३२।। उक्तोऽनुयोगः । विपरीतस्त्वननुयोगः । *
सामायिक* तस्य दृष्टान्तानाह - वच्छगगोणी खुज्जा सज्झाए चेव बहिरउल्लावे । गामिल्लए य वयणे सत्तेव य हुंति भावंमि ।।१३३।।
एकार्थिकानि बाहुलेयं सिताया गोर्धावलेयं गवान्तरे । गोदोग्धुर्मुञ्चतो वत्सं दुग्धद्रव्यस्य नोद्भवः ।।१।।
* अनुयोगाननुयोगे भवेदननुयोगोऽयं चेद्यो यस्याः सुतः पुनः । तद्योजनेन तस्याः स्यादनुयोगस्तत: पयः ।।२।।
दृष्टान्ताः । अजीवलक्षणे वमजीवं जीवलक्षणैः । एवमत्रापि चेद् ब्रूतेऽननुयोगस्तदा भवेत् ।।३।।
गाथा-१३३ तत्स्वरूपं तथादत्ते तेन चार्थो विसंवदेत् । तद्विसंवादत: फल्गुव्रतं मोक्षोऽस्तु तत्कुतः ।।४।। यद्यजीवमजीवस्य जीवं जीवस्य लक्षणैः । ब्रूते तदानुयोग: स्यात् यथार्थावगमस्तथा ।।५।।
६४
****
* नियुक्तिः
華華米米米米米華華華華華華華華
華華華華華華華華華華華華