SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ K** **** ****** ६२ आवश्यक- चरमे नाणावरणं पंचविहं दंसणं चउवियप्पं । पंचविहमंतरायं च खवित्ता केवली होइ ।।१२६ ।। नियुक्तिः स्पष्टा ।।१२६।। ततः किमित्याह - श्रीतिलका संभिन्नं पासंतो लोगमलोगं च सवओ सव्वं । तं नत्थि जंन पासइ भूयं भव्वं भविस्सं च ।।१२७।। चार्यलघुवृत्तिः * लोकमलोकं च सर्वं सर्वतः पश्यन् किं मिश्रं पश्यति ? न, किन्तु संभिन्नं सम्यक् भिन्नं विच्छिन्नं पश्यतीत्यर्थः ।।१२७।।* * जिनप्रवचनोत्पत्तिप्रवचनैकार्थिकादीन्याह - * जिणपवयणउप्पत्ती पवयणएगट्ठिया विभागो य । दारविही य नयविही वक्खाणविही य अणुओगो ।।१२८ ।। [द्वारगाथा] * जिनप्रवचनं सिद्धान्तस्तस्योत्पत्तिः ‘अत्थं भासइ अरिहा' [गाथा-९२] इत्यादिनोक्ता । इदानीं प्रवचनस्यैकार्थिकानि तद्विभागश्च, *द्वारविधिः, नयविधिः, व्याख्यानविधिः, अनुयोगश्च वाच्यानि ।।१२८ ।। एकार्थिकानि तद्विभागं चाह - * एगट्ठियाणि तिन्नि उ पवयण सुत्तं तहेव अत्थो य । इक्विक्कस्स य इत्तो नामा एगट्ठिया पंच ।।१२९ ।। आ. नि. सामायिकनियुक्तिः प्रवचनैकार्थिकानि । गाथा१२६-१२९ ********* 紧紧紧業職業 ६२ *१. गाथा-१२९-१३५ मध्ये उक्तानि । २. द्वारविधिः सनयविधि: गाथा-१४०-१४१ इत्यादिषु उक्तौ । ३. गाथा-१३६-१३९ मध्ये उक्तः ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy