SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः E******** 華擎課業举举華藥華藥華藥業業諾 ६० जइ उवसंतकसाओ लहइ अणंतं पुणोवि पडिवायं । न हु भे वीससियव्वं थेवे वि कसायसेसंमि ।।११९।। स्पष्टम् ।।११९।। अणथोवं वणथोवं अग्गीथोवं कसायथोवं च । न हु भे वीससियव्वं थेवंपि हु तं बहु होइ ।।१२०।। स्पष्टा । परं कषायशेषेऽपि न विश्वसितव्यम्, यदुक्तं भाष्यकृता - 'दासत्तं देइ रिणं अचिरा मरणं वणो विसप्पंतो । सव्वस्स आ. नि. * दाहमग्गी दिति कसाया भवमणतं' ।।१।। उक्तोपशमश्रेणिः ।।१२०।। क्षपकश्रेणिमाह - सामायिक* अण मिच्छ मीस सम्मं अट्ठ नपुंसित्थिवेय छक्कं च । पुंवेयं च खवेइ कोहाईए य संजलणे ।।१२१।। नियुक्तिः * इहाप्यविरतसम्यग्दृष्ट्यादिरारम्भकः । तत्रादौ अनन्तानुबन्धिनः क्षपयति । ततस्तदनन्तभागं मिथ्यात्वे प्रक्षिप्य तेन समं तत् क्षपयति, एवं * उपशमश्रेणिः । * मिश्रम्, एवं सम्यक्त्वम्, सप्तकक्षये च यदि बद्धायुस्तदोपरमते, नो चेद्भवसिद्धिको वज्रर्षभनाराचसंहननः स्वल्पसम्यक्त्वावशेष * गाथा* एवाऽनन्तरकषायाष्टकं क्षपयितुमारभते । तन्मध्यभागं च क्षपयन् अन्याः सप्तदशप्रकृती: क्षपयति ।।१२१ ।। ता एव गाथाद्वयेनाह - ११९-१२३ गइआणुपुचि दो दो जाइ नामं च जाव चउरिंदी । आयाचं उज्जोयं थावरनामं च सुहुमं च ।।१२२।। साहारणमपज्जत्तं निद्दानिदं च पयलपयलं च । थीणं खवेइ ताहे अवसेसं जं च अट्ठन्हं ।।१२३।। • विशेषावश्यकभाष्यगाथा-१३११ 華華举举举詳業準準準準準羊羊羊羊羊: 華華華諜準準準準業課
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy