________________
५९
आवश्यक- ततो नपुंसकवेदम् । ततो द्वौ द्वौ क्रोधाद्यावेकान्तरितौ सदृशौ सदृशमुपशमयति । अयं भावः - स्ववेदोपशमनानन्तरं द्वितीयतृतीयौ क्रोधौ * नियुक्तिः सदृशौ ततश्चतुर्थ क्रोधम्, क्रोधत्वादेव सदृशम्, ततो द्वितीयतृतीयमानौ ततश्चतुर्थं मानम्, ततो द्वितीयतृतीये माये ततश्चतुर्थी मायाम्, ततो* श्रीतिलका- * द्वितीयतृतीयौ लोभौ ततश्चतुर्थं लोभम्, तं चोपशमयंस्त्रिधा कृत्वा द्वौ भागौ युगपदुपशमय्य तृतीयभार्ग सङ्घयेयखण्डानि कृत्वा तान्यपि चार्यलघुवृत्तिः कालभेदेनोपशमय्य, पुनश्चरमखण्डमसङ्ख्येयखण्डानि कृत्वा समये समये एकैकं खण्डमुपशमयति, ।।११६ ।। सङ्घयेयखण्डान्युपशमयन् *
* बादरसम्परायः, असङ्खयेयखण्डान्युपशमयन् सूक्ष्मसंपरायः स्यादित्येवाह -
लोभाणु वेयंतो जो खलु उवसामओ व खवओ वा । सो सुहमसंपराओ अहखाया ऊणगो होइ ।।११७ ।। यथाख्यातचारित्रात् किञ्चिन्न्यूनो भवति । शेषं स्पष्टम् ।।११७ ।। स हि पूर्णायुरनुत्तरसुरेषूत्पद्यते । नो चेदन्तर्मुहूर्तात्प्रतिपतत्येवेत्याह - * उवसामं उवणीया गुणमहया जिणचरित्तसरिसंपि । पडिवायंति कसाया किं पुण सेसे सरागत्थे ? ।।११८।। * उपशममप्युपनीताः कषायाः, गुणैर्महान् गुणमहान् तेन गुणमहता, उपशमकेन । जिनसदृशचारित्रमपि संयमाद्भवे वा पातयन्ति, किं * पुनः शेषान् सरागस्थान् ।।११८ ।। अत एवेत्थमुपदेशमाह -
सामायिकनियुक्तिः
गाथा११७-११८
१. 'ऊणगो किंचि' - छ प प ।