SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * सामाइयं च पढमं छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहमं तह संपरायं च ।।११४ ।। नियुक्तिः तत्तो य अहक्खायं खायं सव्वंमि जीवलोगम्मि । जं चरिऊण सुविहिया, वञ्चंतयरामरं ठाणं ।।११५।। श्रीतिलका * सामायिकमत्र प्रथमम् । तद् द्विविधं इत्वरं यावत्कथिकं च । तत्रेत्वरं मुहूर्त्तादिकालगृहीतं श्रावकाणाम्, यावत् कथा जीवस्य तावत्प्रमाणं * चार्यलघुवृत्तिः * यावत्कथं स्वार्थे इकणि यावत्कथिकम्, तञ्च साधूनामेव । छेदोपस्थापनं भवेद् द्वितीयम्, छेदः पूर्वपर्यायस्य, उपस्थापनं च महाव्रतेषु यत्र * आ.नि. ५७ * तच्छेदोपस्थापनम् । एतदपि द्विविधम्, सातिचारं निरतिचारं च । मूलगुणघातिनो यत्पुनव्रतोच्चारणं तत्सातिचारम्, निरतिचारं तु सामायिक* पूर्वपश्चिमतीर्थङ्ककरकाले शैक्षकस्य, श्रीपार्श्वनाथतीर्थाद्वर्धमानतीर्थं सङ्क्रमतो वा निरतिचारस्यापि पञ्चसु महाव्रतेषूपस्थापनम् । नियुक्तिः * परिहारविशुद्धिकं-परिहारस्तपोविशेषस्तेन विशुद्धिर्यत्र तत्परिहारविशुद्धिकम्, तन्निर्विशमानकं निर्विष्टकायिकं च । तत्र परिहारिकं तपः * चारित्र*कुर्वतां निर्विशमानकम्, कृतपरिहारिकतपसां निर्विष्टकायिकम् । इह नवको गणः, चत्वारः पारिहारिकाः, चत्वारस्तद्वैयावृत्यकराः,* पञ्चकम् । * अनुपारिहारिकाः, एको वाचनाचार्यः । तपश्चैषां ग्रीष्मे चतुर्थं जघन्यं षष्ठं मध्यमं अष्टममुत्कृष्टम्, शिशिरे षष्ठमष्टमं दशमं च, वर्षासु अष्टमं * गाथा* दशमं द्वादशं च, पारणके चाचामाम्लम् । भिक्षे चाद्ये द्वे न ग्राह्ये, पञ्च ग्राह्याः । वाचनाचार्यानुपरिहारिकाः प्रतिदिनमाचामाम्लं कुर्वन्ति । एवं * ११४-११५ ५७ *१. 'सामाइयत्थ' ख 'सामाइयंत्य' छ प 'सामाइइत्थ' ल । २. निर्विष्टकायक' ल ल ख छ प । ३. परिहारिकाः प ल । ४. नुपारिहारिका ख ल ल । KAR****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy