SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तिः श्रीतिलका 樂樂準準準準準準準準準準準準準準津華 मूलगुणाणं लंभं, न लहइ मूलगुणघाइणं उदए । संजलणाणं उदए न लहइ चरणं अहक्खायं ।।१११।। 'मूलगुणा' उत्तरगुणाधाराः सम्यक्त्वमहाव्रताणुव्रतरूपास्तेषां लाभं न लभते, 'मूलघातिनां' मूलगुणघातिनां * *अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां कषायाणामुदये सति । सञ्चलनानां उदये न लभते 'चरणं' चारित्रं यथाख्यातम् ।।१११।। न * आ. नि. *केवलं यथाख्यातोपघातिन एव सञ्चलनाः, किन्त्वतीचारहेतवोऽपीत्याह - सामायिकसब्वेवि य अइयारा संजलणाणं तु उदयओ हुँति । मूलच्छिज्जं पुण होइ बारसन्हं कसायाणं ।।११२।। नियुक्तिः * सर्वेऽप्यालोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्या अतिचारा: सज्वलनानामेवोदयतो भवन्ति । द्वादशानां पुनः कषायाणां उदयतो 'मूलच्छेद्यं' * सम्यक्त्वादिनिर्षमूलाभिधानाष्टमप्रायश्चित्तशोध्यं अतिचारजातं भवति ।।११२।। पुनर्विशेषमाह - *धककषायाः । गाथाबारसविहे कसाए खविए उवसामिए व जोगेहिं । लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ।।११३।। १११-११३ द्वादशविधेऽनन्तानुबन्ध्यादिभेदभिन्ने कषाये, योगैमनोवाक्कायलक्षणैः प्रशस्तैः क्षपिते विध्याताग्निवत् कृते उपशामिते च * * भस्मच्छन्नाग्निवत्कृते लभ्यते चारित्रलाभः । तस्य चारित्रस्य विशेषभेदा इमे वक्ष्यमाणाः पञ्च ।।११३ ।। तानेव पञ्चभेदानाह - 「樂樂準準準準準準羊羊
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy