________________
आवश्यक- नियुक्तिः श्रीतिलका
樂樂準準準準準準準準準準準準準準津華
मूलगुणाणं लंभं, न लहइ मूलगुणघाइणं उदए । संजलणाणं उदए न लहइ चरणं अहक्खायं ।।१११।।
'मूलगुणा' उत्तरगुणाधाराः सम्यक्त्वमहाव्रताणुव्रतरूपास्तेषां लाभं न लभते, 'मूलघातिनां' मूलगुणघातिनां * *अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां कषायाणामुदये सति । सञ्चलनानां उदये न लभते 'चरणं' चारित्रं यथाख्यातम् ।।१११।। न *
आ. नि. *केवलं यथाख्यातोपघातिन एव सञ्चलनाः, किन्त्वतीचारहेतवोऽपीत्याह -
सामायिकसब्वेवि य अइयारा संजलणाणं तु उदयओ हुँति । मूलच्छिज्जं पुण होइ बारसन्हं कसायाणं ।।११२।।
नियुक्तिः * सर्वेऽप्यालोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्या अतिचारा: सज्वलनानामेवोदयतो भवन्ति । द्वादशानां पुनः कषायाणां उदयतो 'मूलच्छेद्यं' * सम्यक्त्वादिनिर्षमूलाभिधानाष्टमप्रायश्चित्तशोध्यं अतिचारजातं भवति ।।११२।। पुनर्विशेषमाह -
*धककषायाः ।
गाथाबारसविहे कसाए खविए उवसामिए व जोगेहिं । लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ।।११३।।
१११-११३ द्वादशविधेऽनन्तानुबन्ध्यादिभेदभिन्ने कषाये, योगैमनोवाक्कायलक्षणैः प्रशस्तैः क्षपिते विध्याताग्निवत् कृते उपशामिते च * * भस्मच्छन्नाग्निवत्कृते लभ्यते चारित्रलाभः । तस्य चारित्रस्य विशेषभेदा इमे वक्ष्यमाणाः पञ्च ।।११३ ।। तानेव पञ्चभेदानाह -
「樂樂準準準準準準羊羊