SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ގ ***** सम्यक्त्वादिलाभावरणरूपान् कषायानाह - पढल्लियाण उदये नियमा संजोयणाकसायाणं । सम्मदंसणलंभं भवसिद्धीयावि न लहंति । । १०८ ।। 'प्रथमकानां' अनन्तानुबन्धिनाम्, 'संयोजनाकषायाणां' - संसारेण सह संयोजयन्तीति संयोजनास्ते च ते कषायाश्च संयोजनाकषायास्तेषां उदये 'नियमा' नियमेन सम्यग्दर्शनलाभं भवसिद्धिका अपि तद्भवसिद्धिगामिनोऽपि न लभन्ते । १०८ ।। बियकसायाद अपचक्खाणनामधिज्जाणं । सम्मद्दंसणलंभं विरयाविरइं न उ लभंति । । १०९ ।। द्वितीयकषायाणां अप्रत्याख्याननामधेयानां देशविरतिप्रत्याख्याननिषेधकानां उदये सति विरताविरतिं देशविरतिप्रत्याख्यानं न लभन्ते तुशब्दस्य विशेषणार्थत्वात् सम्यग्दर्शनलाभं पुनर्लभन्त एव । । १०९ ।। तेइयकसायाणुदर पञ्चक्खाणावरणनामधिज्जाणं । देसिक्कदेसविरइं चरित्तलंभं न उ भंति ।। ११० ।। तृतीयकषायाणां प्रत्याख्यानावरणनामधेयानां सर्वविरतिप्रत्याख्याननिषेधकानां उदये चारित्रलाभं न लभन्ते । देशैकदेशविरतिं पुनर्लभन्ते । देशविरतिः स्थूलप्राणातिपातविरतिस्तस्या एकदेशोऽनन्तकायाद्यतिपातविरतिस्तां लभन्त एवेति । । ११० ।। इदानीममुमर्थमुपसंहरन्नाह १. 'तईय' ख ल प प, - आ. नि. सामायिक निर्युक्तिः सम्यक्त्वादिनिषे * धककषायाः । गाथा१०८-११० ****: ५५
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy