SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 「紫紫紫紫紫禁 आवश्यक- स्पष्टा ।।१०४।। क्षायोपशमिकस्यापि श्रुतादेः कथमलाभो लाभो वेत्याह - नियुक्तिः अट्ठन्हं पयडीणं उक्कोसट्ठिईइ वट्टमाणो य । जीवो न लहइ सामाइयं चउन्हंपि एगयरं ।।१०५।। श्रीतिलका- * चार्यलघुवृत्तिः सत्तन्हं पयडीणं अभिंतरओ य कोडिकोडीए । काऊण सागराणं जइ लहइ चउन्हमन्नयरं ।।१०६।। * अष्टानां प्रकृतीनां ज्ञानावरणीयादीनामुत्कृष्टस्थितौ वर्तमानो जीवः, सा चेयमुत्कृष्टस्थितिः । 'तीसाइ तियंते वीस नामगोअंमि सत्तरी * आ. नि. * मोहे । सागर कोडाकोडी तित्तीसा अयरआउंमितीयते' ।।१।। त्रैकान्त्ये ज्ञानदर्शनवेद्यान्तरायरूपे ।।१।। चतुर्णा -* सामायि सामायिक* सम्यक्त्वश्रुतदेशविरतिसर्वविरतिरूपाणामेकतरमपि सामायिकं न लभते । सप्तानामायुर्वर्जानां कर्मप्रकृतीनां सागरोपमानां * *कोटाकोटेरभ्यन्तरत: स्थितिं कृत्वा, चतुर्णां सम्यक्त्वसामायिकादीनामन्यतरदपि सामायिकं यदि लभते तल्लभते नान्यथा ।।१०५-१०६।।* * सामायिकलाभो दृष्टान्तेनाह - दृष्टान्ताः । पल्लयगिरिसरिउवलपिपीलिया पुरिस पहजरगहिया । कुद्दवजलवथाणि य सामाइयलाभदिव॑ता ।।२०७।। गाथा १०५-१०७ एते दृष्टान्ताः श्लोकैरुच्यन्ते - ५२ * १. "ठिइई ल, प छ 'ठिईई' ख । 華業業藥華藥業樂業業樂業藥華藥華藥並 藥藥藥華藥華藥華藥業詳梁
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy