________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः *
५०
準準準準準準準準準準
ततोऽनश्यजन: सर्वः कुर्वन् हाहारवं जवात् । कष्टेन महता तस्मात्प्राणमात्रधनस्तथा ।।२।। अन्धपङ्ग नरौ द्वौ च तत्रानाथौ बभूवतुः । बहिर्नीतौ न तौ केनाऽप्यात्मना गन्तुमक्षमो ।।३।। पश्यन्नपि तत: पयर्मार्ग निर्गन्तुमात्मना । गमनक्रियया शून्यो भस्मीभावमवाप्तवान् ।।४।। अन्धस्तु धावमानोऽपि त्रातुं प्राणानितस्ततः । अपश्यन्ननलस्यैव प्रविवेशास्य कोटरे ।।५।।
आ. नि. अन्धपङ्ग तदेवं तो मृतौ द्वावप्यसङ्गतौ । एवं दर्शनचारित्रे अप्यसक्ते न सिद्धिदे ।।६।। ।।१०१।।
सामायिकसमुदिते ज्ञानक्रिये पुनः फलायेत्याह - संजोगसिद्धिइ फलं वयंति नहु एगचक्केण रहो पयाइ । अंधोय पङ्गय वणे समिया ते संपउत्ता नगरं पविट्ठा ।।१०२।। * ज्ञानमाहात्म्ये स्पष्टा । नवरं समेत्येत्युक्ते तौ संप्रयुक्ताविति पुनरभिधानं ज्ञानक्रिययोरात्यन्तिकसंयोगदर्शनार्थम् । अत्रोदाहरणं -
उदाहरणम् । कुतोऽपि नगराल्लोको विपक्षातङ्कशङ्कया । अरण्यं शरणीचक्रे किञ्चिद्वैरिदुरासदम् ।।१।।
गाथा-१०२ अपरेधुः पुनस्तत्राऽप्यवस्कन्दभयातुरः । आत्तप्राण: पलायिष्ट विमुच्य शकटादिकम् ।।२।। तत्राभूतां पुमांसी द्वावन्धपङ्गु निराश्रयौ । तथैव तस्थतुस्तौ च नि:स्वत्वादकुतोभयौ ।।३।।
नियुक्तिः
**********
举華華華準準準羊準準準準準準