________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
४९
***************
ततो नृजन्मलाभस्तु विवरेणेन्दुदर्शनम् । ग्रहीष्ये फलमेतस्य समुदायेन चाधुना । । १० ।।
इति ध्यायंस्ततो भ्रष्टः पुनः किं जन्म मानुषम् । कदाचिल्लभते जीवः किन्त्वधोऽधो निमज्जति ।।११।। ।।९७।। प्रकान्तमेवाह -
सुबहुंपि सुयमहीयं किं काही चरणविप्पहीणस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि । । ९८ ।। अपि सुमहीयं पयासयं होइ चरणजुत्तस्स । इक्कोवि जह पईवो सचक्खुअस्सा पयासेइ ।। ९९ ।। पाठसिद्धे ।।९८-९९ । । चरणरहितानां ज्ञानं निरर्थकमेवेत्याह
जहा खरो चंदणभारवाही भारस्स भागी न हुचंदणस्स । एवं खुनाणी चरणेण हीणो नाणस्स भागी न हुसुग्गईए । । १०० ।। नैव सुगतेः । शेषं स्पष्टम् ।। १०० ।। तर्हि क्रियैवास्तु, किं ज्ञानेनैवेत्याशङ्कय द्वयोरपि केवलयोरिष्टफलासाधकत्वमाह - हयं नाणं कियाहीनं हया अन्नाणओ किया । पासंतो पंगुलो दड्ढो धावमाणो य अंधओ ।। १०१ । ।
अत्रोदाहरणं -
उदस्थान्नगरे क्वापि परितोऽपि प्रदीपनम् । कुर्वाणमिव लोकानां लङ्कादाहप्रकाशनम् ।।१।।
*****
******
आ. नि.
सामायिक
निर्युक्तिः ।
गाथा९७-१०१
४९