SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ४९ *************** ततो नृजन्मलाभस्तु विवरेणेन्दुदर्शनम् । ग्रहीष्ये फलमेतस्य समुदायेन चाधुना । । १० ।। इति ध्यायंस्ततो भ्रष्टः पुनः किं जन्म मानुषम् । कदाचिल्लभते जीवः किन्त्वधोऽधो निमज्जति ।।११।। ।।९७।। प्रकान्तमेवाह - सुबहुंपि सुयमहीयं किं काही चरणविप्पहीणस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि । । ९८ ।। अपि सुमहीयं पयासयं होइ चरणजुत्तस्स । इक्कोवि जह पईवो सचक्खुअस्सा पयासेइ ।। ९९ ।। पाठसिद्धे ।।९८-९९ । । चरणरहितानां ज्ञानं निरर्थकमेवेत्याह जहा खरो चंदणभारवाही भारस्स भागी न हुचंदणस्स । एवं खुनाणी चरणेण हीणो नाणस्स भागी न हुसुग्गईए । । १०० ।। नैव सुगतेः । शेषं स्पष्टम् ।। १०० ।। तर्हि क्रियैवास्तु, किं ज्ञानेनैवेत्याशङ्कय द्वयोरपि केवलयोरिष्टफलासाधकत्वमाह - हयं नाणं कियाहीनं हया अन्नाणओ किया । पासंतो पंगुलो दड्ढो धावमाणो य अंधओ ।। १०१ । । अत्रोदाहरणं - उदस्थान्नगरे क्वापि परितोऽपि प्रदीपनम् । कुर्वाणमिव लोकानां लङ्कादाहप्रकाशनम् ।।१।। ***** ****** आ. नि. सामायिक निर्युक्तिः । गाथा९७-१०१ ४९
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy