________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
४७
**********
सामाइयमाईयं सुयनाणं जाव बिंदुसाराओ । तस्सवि सारो चरणं सारो चरणस्स निव्वाणं ।। ९३ ।। स्पष्ट ।। ९३ ।। किं श्रुतज्ञानादेव निर्वाणं न भवतीत्याह -
सुनामि वि जीवो वट्टंतो सो न पाउणइ मुक्खं । जो तवसंजममइए जोए न चएइ वोढुं जे ।।९४ ।।
ततो ज्ञानचारित्राभ्यामेव मोक्षः । ज्ञानचारित्रे च सम्यग्दर्शनं विना न स्तः । ततः समुदितैस्त्रिभिरेव मोक्ष इति भावः । 'जे' पादपूरणे ।।९४।। अत एवाह -
जह छेयलद्धनिज्जाम ओऽवि वाणियगइच्छियं भूमिं । वाएण विणा पोओ न चएइ महण्णवं तरिउं । । ९५ ।। तह नाणलद्धनिज्जामओ वि सिद्धिवसई न पाउणइ । निउणोवि जीवपोओ तवसंजममारुयविहूणो । । ९६ ।। यथा लब्धच्छेकनिर्यामकोऽपि वणिगिष्टां भूमिं यावत् वातेन विना पोतो महार्णवं तरितुं न शक्नोति । तथा लब्धज्ञाननिर्यामकोऽपि निपुणोऽपि दक्षोऽपि जीवपोतः तपः संयममारुतविहीनः सिद्धिवसतिं संसारार्णवतीरभूतां न प्राप्नोति
।।९५-९६।।
चारित्रस्यैव
माहात्म्यमाह -
संसारसागराओ उब्बुडो मा पुणो निबुड्डिज्जा । चरणगुणविप्पहीणो बुड्डइ सुबहुंपि जाणतो ।। ९७ ।।
आ. नि.
सामायिक
निर्युक्तिः ।
गाथा
९३-९७
४७