________________
*
*
**
*
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४४
प्रद्योतोऽप्यागतं वीक्ष्य दूतं नूतनमण्डनम् । अमर्षणस्तत्क्षणात्तं सर्वोघेणाभ्यषेणयत् ।।४५।। शतानीकोऽपि तं ज्ञात्वा मृतो भीत्यातिसारतः । कातरोऽपि हि शूरः स्याजातु शूरोऽपि कातरः ।।४६।। मृगावत्या महासत्या रक्षितुं शीलमात्मना । बुद्धिं कृत्वा ततो दूतेनौच्यतावन्तिभूपतिः ।।४७।। एष्याम्यहं तवोपान्ते परं बालो ममारिभिः । बाधिष्यते स ऊचे तां दृष्ट्वा मां कोऽस्य बाधिता ।।४८।। सा स्माहोच्छीर्षके सो योजनानां शते भिषक् । ततो निर्मापयात्र त्वं वप्र वर्मेव मे पुरः ।।४९।। कारयामीति राज्ञोक्ते देव्यूचे पुनरप्यदः । अवन्त्यामिष्टिकाः साध्व्यस्तत्ताभिः क्रियतामयम् ।।५०॥ चतुर्दशनृपास्तस्य स्वाधीनाः सबलास्ततः । उपकौशाम्ब्यवन्तीतस्ते परम्परया धृताः ।।५१।। इष्टिकास्तैः समानाय्य प्राकारस्तत्र कारितः । तृणैः कणैः पूरयित्वा रोधसज्जा कृता पुरी ।।५२।। सिद्धसाध्या प्रद्योतस्य सा विसंवदिता ततः । दध्यौ चात्रेति चेद् वीरः स्वामी तत्प्रव्रजाम्यहम् ।।५३।। प्रद्योतश्च विलक्षोऽस्थाद्यावत्तावजिनाधिपः । श्रीवीरः समवासार्षीद् वैरं शान्तं जलेऽग्निवत् ।।५४।। श्रीवीरो धर्ममाचख्यौ प्रतिबुद्धो बहुर्जनः । मृगावती च प्रद्योतं पृच्छति स्म व्रतार्थिनी ।।५५।। सोऽपि तस्यां सभायां तां लज्जमानोऽन्वमन्यत । साऽथ पुत्रमुदयनं तस्य न्यासमिवार्पयत् ।।५६।।।
आ. नि. सामायिकनियुक्तिः द्रव्यपरम्परायां कथा ।
गाथा-८७
४४
*
*
*