________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४३
तस्य चित्रकृतो यक्षपार्श्वप्राप्तवरस्य तु । नृपस्यान्तःपुरक्रीडास्थानं चित्रार्थमर्पितम् ।।३३।। तेन चित्रकृता तत्र कदाचिजालिकान्तरे । मृगावत्याः पदाङ्गष्ठः कथञ्चिन्निरवर्ण्यत ।।३४।। ततस्तदनुसारेण देव्या रूपे विनिर्मिते । मषीबिन्दुः पपातोरौ तस्योन्मीलयतो दृशम् ।।३५।। उत्सारितोऽपि तेनासौ पौनःपुन्यात्पपात सः । पश्चात्तेनाप्यनेनैवं भाव्यमत्रेति निश्चितम् ।।३६ ।। अथ चित्रसभां पश्यन्नृपस्तद्देशमागतः । ददर्श बिन्दुमुरुस्थं देव्या रूपेऽकुपत्ततः ।।३७ ।। नूनमेतेन मद्राज्ञी धर्षितेति रुषा नृपः । तं वध्यमादिशञ्चित्रकर क्रोधो हि दुर्द्धरः ।।३८।। अथोचुश्चित्रकाः क्षमापं देवायं वरलब्धिकः । दोषासङ्गोऽपि नास्त्यस्य ततो दिनपतेरिव ।।३९।। अथास्यादशि कुब्जास्यं राज्ञा तां सोऽलिखत्ततः । तथापि तर्जन्यङ्गुष्ठौ छेदयामास तस्य राट् ।।४०।। सोऽपि तस्यैव यक्षस्य गत्वाऽग्रेऽनशनोऽपतत् । यक्षेणोचे चित्रयेस्त्वमिदानीं वामपाणिना ।।४१।। सोऽथ द्वेषी शतानीके तद्देवीरूपमालिखत् । तत्प्रद्योतनरेन्द्रस्य गत्वाऽवन्तीमदर्शयत् ।।४२।। तां तेनावेदितां ज्ञात्वा तदर्थी तस्य भूपतिः । प्रेषीतं स्मरात हि कृत्याकृत्यं विदन्ति किम् ?||४३।। सोऽपि निर्भर्त्य तदूतं निरसा(न्मषीमुखम् । प्रियापरिभवं सोढुं रङ्कोऽपि क्षमते न हि ।।४४।।
आ. नि. सामायिकनियुक्तिः द्रव्यपरम्परायां कथा ।
गाथा-८७