________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
XXXXXXXXXXXXXX
४२
सुगन्धिपयसा स्नात्रं विधाय कलसैर्नवैः । वर्णकान् वर्णकस्थानान्यकार्षीत् कूर्चिका नवाः ।।२१।। सोऽथ यक्ष प्रयत्नेन चित्रयामास चित्रकृत् । भक्तया कुर्वन् जिनस्येव मण्डनं चन्दनादिभिः ।।२२।। चित्रं निर्माय निःशेषं यक्षमक्षमयत्ततः । तुतोष सोऽपि तद्भक्तन्या भक्तिग्राह्या हि देवताः ।।२३।। यक्षस्तं स्माह तुष्टोऽहं तद्वरं वृणु सोऽवदत् । वरोऽयमेव मे देव! मा वधी: किञ्चनाप्यतः ।।२४ ।। यक्षस्तं पुनरप्याख्यत् सिद्धमेतद्भवद्राि । परोपकारसार! त्वं स्वस्मै याचस्व किञ्चन ।।२५।। सोऽवददेव ! यस्यांशमपि पश्यामि देहिनः । तस्यानुरूपरूपस्य चित्रे स्यानिर्मितिर्मम ।।२६।। एवमस्त्विति यक्षोक्ते ज्ञाते राज्ञा स सत्कृतः । ततो लब्धवरो हृष्टः कौशाम्बीनगरीमगात् ।।२७।। शतानीको नृपस्तत्र चित्रमत्र जगत्त्रये । विस्तृतं यद्यशश्छत्रं बद्धं गुणगणैरपि ।।२८।। आसीन्मृगावती तस्य राज्ञी राज्ञीशिरोमणिः । लावण्यकूपे यद्रूपे क्रीडति स्मरदर्दुरः ।।२९।। अथान्यदा सभासीन: पृच्छति स्म नरेश्वरः । किं मे नास्त्यस्ति चान्येषामेतत! निवेदय ।।३०।। दूतेन भणितं देव! नास्ति चित्रसभा तव । तदैव पर्षभित्रायादिशचित्रकरान्नृपः ।।३१।।
चित्रकृद्धिः सभा बाह्या सर्वैर्भागेन चित्रिता । देवानां मनसा कार्यसिद्धिर्वाचा महीभुजाम् ।।३२।। C. चित्रं गुणगणैः जगत्त्रये विस्तृतं अपि यद्यशश्छत्रं अत्र बद्धमिति अन्वयः ।।
आ. नि. सामायिकनियुक्तिः द्रव्यपरम्परायां कथा ।
गाथा-८७
४२
******
XX