________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
************
४१
प्रतिभूसङ्कलाबद्धा श्रेणिश्चित्रकृतां कृता । कवलालीव यक्षस्य क्रमग्राह्या महीभृता ।।९।। लेखयित्वाऽथ तन्नामपत्राण्यक्षेपयत् घटे । प्रत्यब्दं नाम निर्याति यस्य चित्र्योऽथ तेन सः ।।१०।। एवं च सति कौशाम्ब्याश्चित्रं शिक्षितुमागमत् । चित्रकद्दारकश्चित्रकृतां पुण्यैरिवेरितः ।।११।। वसंस्तत्र स चित्राणि चित्रकर्माणि शिक्षितः । तस्यासीन्मित्रमेकश्च स्थविरीपुत्रचित्रकः ।।१२।। स्थविरीपुत्रनामाकं वर्षे तस्मिंश्च पत्रकम् । कुम्भतो निरगादागाल्लेख: पितृपतेरिव ।।१३।। स्थविरी सा तदाकर्ण्य तत्कर्णकटुकं वचः । रुरोद रोदयन्तीव रोदसी अपि दैन्यतः ।।१४।। किं ममाशालतां देव ! कुठारेणेव कृन्तसि । सूनुर्ममैक एवायं मृतेऽस्मिन् का गतिर्मम ।।१५।। रुदन्तीं विलपन्तीं च श्रुत्वा तां मित्रवत्सलः । कौशाम्बीचित्रकः स्माह मातर्माऽरुन्तुदं रुदः ।।१६।। माऽत: कातरतां कार्षी/रतां धारयाऽधुना । चित्रयिष्याम्यहं यक्षं रक्षिष्यामि सुतं तव ।।१७।। बभाषे स्थविरी भद्र ! न त्वं पुत्रोऽसि किं मम । उद्घाट्यं वा पिधेयं वा नेत्रयोः पुत्र ! किं द्वयोः ।।१८।। स ऊचे सत्यमेवैतन्मातः ! किन्तु निशम्यताम् । निजप्राणे: परप्राणास्त्रायन्ते पौरुषं हि तत् ।।१९।। परिधायांशुके धौते कृतषष्ठतपः शुचिः । पटप्रान्तेनाष्टपुटेनावेष्ट्य मुखकोटरम् ।।२०।। . आशा एव लता ताम् ।
आ. नि. सामायिकनियुक्तिः द्रव्यपरम्परायां
कथा। गाथा-८७
४१