________________
आवश्यक- स्मागता अधीताऽवबुद्धा ताम् । आचार्यपारम्पर्येणागताम् 'गुरुजनेन' स्वगुरुभिर्गुरुबान्धवैर्वा गुरुसमैरुपदिष्टाम् । पारम्पयं द्विधा द्रव्यतो * नियुक्तिः भावतश्च । भावत इदं गुरुपरम्परया सामायिकनियुक्त्यागमनम् । द्रव्यतः पुनः पुरुषपारम्पार्येणेष्टिकानयनम् । तत्रेदमुदाहरणं - श्रीतिलका- जम्बुद्वीप इह द्वीप: पोतवल्लवणोदधौ । कूपस्तम्भो यत्र मेरुर्गङ्गा सितपटः पुनः ।।१।। चार्यलघुवृत्तिः * तत्रास्ति भरतक्षेत्रं बहुधान्यमनोरमम् । आश्चर्य खात्रपातोऽस्मिन्निनं च न कुत्रचित् ।।२।। श्रीसङ्केतनिकेताभं तत्र साकेतपत्तनम् । सदाचारपरो यत्र ज्योतिश्चक्रायते जनः ।।३।।
आ. नि. तत्र चेशानकोणेऽस्ति मेदिनीमुकुटोपमम् । सुरप्रियस्य यक्षस्यायतनं शिखराद्धतम् ।।४।।
सामायिकस च सप्रातिहार्योऽस्ति यक्षस्तं तद्भयद्रुतैः । वर्षे वर्षे चित्रयित्वा क्रियते सुमहामहः ।।५।।
नियुक्तिः चित्रितश्च सदा तं स हन्ति चित्रकरं नरम् । चित्र्यते चेन्न तल्लोकमारिमारभतेतराम् ।।६।।
द्रव्यपरम्परायां ततश्चित्रकरा: सर्वे प्राक्रमन्त पलायितुम् । न कान्दिशीक: को वा स्यात् कृतान्तेन कटाक्षितः ।।७।।
कथा । राज्ञा ज्ञातं पलाय्यते यदि यास्यन्ति चित्रकाः । यक्षो रक्षोवदीर्ष्यालुर्भाव्ययं तद् वधाय नः ।।८।।
गाथा-८७
१. 'निदानं' ख प ल प । . खात्रं - खनित्रम, तस्य पातः खात्रपातः । * निर्दानं लवनम् ।+ सदाचारपरो - जनपक्षे सद् आचारः ज्योतिश्चक्रपक्षे सदा चार
इत्यर्थः ।