SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आवश्यक- स्मागता अधीताऽवबुद्धा ताम् । आचार्यपारम्पर्येणागताम् 'गुरुजनेन' स्वगुरुभिर्गुरुबान्धवैर्वा गुरुसमैरुपदिष्टाम् । पारम्पयं द्विधा द्रव्यतो * नियुक्तिः भावतश्च । भावत इदं गुरुपरम्परया सामायिकनियुक्त्यागमनम् । द्रव्यतः पुनः पुरुषपारम्पार्येणेष्टिकानयनम् । तत्रेदमुदाहरणं - श्रीतिलका- जम्बुद्वीप इह द्वीप: पोतवल्लवणोदधौ । कूपस्तम्भो यत्र मेरुर्गङ्गा सितपटः पुनः ।।१।। चार्यलघुवृत्तिः * तत्रास्ति भरतक्षेत्रं बहुधान्यमनोरमम् । आश्चर्य खात्रपातोऽस्मिन्निनं च न कुत्रचित् ।।२।। श्रीसङ्केतनिकेताभं तत्र साकेतपत्तनम् । सदाचारपरो यत्र ज्योतिश्चक्रायते जनः ।।३।। आ. नि. तत्र चेशानकोणेऽस्ति मेदिनीमुकुटोपमम् । सुरप्रियस्य यक्षस्यायतनं शिखराद्धतम् ।।४।। सामायिकस च सप्रातिहार्योऽस्ति यक्षस्तं तद्भयद्रुतैः । वर्षे वर्षे चित्रयित्वा क्रियते सुमहामहः ।।५।। नियुक्तिः चित्रितश्च सदा तं स हन्ति चित्रकरं नरम् । चित्र्यते चेन्न तल्लोकमारिमारभतेतराम् ।।६।। द्रव्यपरम्परायां ततश्चित्रकरा: सर्वे प्राक्रमन्त पलायितुम् । न कान्दिशीक: को वा स्यात् कृतान्तेन कटाक्षितः ।।७।। कथा । राज्ञा ज्ञातं पलाय्यते यदि यास्यन्ति चित्रकाः । यक्षो रक्षोवदीर्ष्यालुर्भाव्ययं तद् वधाय नः ।।८।। गाथा-८७ १. 'निदानं' ख प ल प । . खात्रं - खनित्रम, तस्य पातः खात्रपातः । * निर्दानं लवनम् ।+ सदाचारपरो - जनपक्षे सद् आचारः ज्योतिश्चक्रपक्षे सदा चार इत्यर्थः ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy