________________
*
आवश्यक- ते वंदिऊण सिरसा अत्थपुहुत्तस्स तेहिं कहियस्स । सुयनाणस्स भगवओ नितिं कित्तइस्सामि ।।८।। नियुक्तिः
* स्पष्टा । 'अत्थपुहुत्तस्स', अर्थस्य पृथुत्वं बाहुल्यं यस्य श्रुतस्य तदर्थपृथुत्वम् । तस्यार्थपृथुत्वस्य श्रुतज्ञानस्य भगवतो 'निज्जुत्ति' सूत्रार्थयोः श्रीतिलका
परस्परं निर्योजनं नियुक्तिस्तम् ।।८३।। केषां केषां नियुक्तिमित्याह - चार्यलघुवृत्तिः
आवस्सगस्स दसकालियस्स तह उत्तरज्झमायारे । सूयगडे निजत्तिं वुच्छामि तहा दसाणं च ।।८४।। कप्पस्स य निजत्तिं ववहारस्सेव परमनिउणस्स । सूरियपनत्तीए वुच्छं इसिभासियाणं च ।।८५।। एएसिं निजुत्तिं वुच्छामि अहं जिणोवएसेणं । आहरणहेउकारणपयनिवहमिणं समासेणं ।।८६।। स्पष्टा । केवलं 'परमनिउणस्स' परमनिपुणेन अत्यन्तं निष्णातेन गम्यमानत्वात्, ग्रन्थोऽपि परमनिपुणस्तस्य, 'इसिभासियाणं' * देवेन्द्रस्तवादीनाम् । 'आहरणहेउकारणपयनिवहं' साध्यसाधनान्वयव्यतिरेकदर्शनमाहरणं दृष्टान्तः, साध्यधर्मान्वयव्यतिरेकरूपो हेतुः *कारणमुपपत्तिमात्रम्, तेषां पदनिवहस्तम् ।।८४-८५-८६।। प्रथमं सामायिकनियुक्तिमाह -
सामाइयनिज्जुत्तिं वुच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आणुपुवीए ।।८७।। सामायिकनियुक्तिं आनुपुर्व्या परिपाट्या सुधर्मास्वामिनः सकाशाज्जम्बुस्वामिना ततः प्रभवेन ततोऽपि शय्यम्भवादिभिः, आगम्यते ।
आ. नि. सामायिकनियुक्तिः ।
गाथा८३-८७
*
*
*