________________
३८
आवश्यक- उक्तं सामान्य ज्ञानपञ्चकाभिधानरूपं मङ्गलम् । साम्प्रतं तीर्थकृन्नमस्कारादिविशेषमङ्गलमाह - नियुक्तिः
तित्थयरे भगवंते अणुत्तरपरक्कमे अमियनाणी । तिने सुगइगइगए सिद्धिपहपएसए वंदे ।।८।। श्रीतिलका
स्पष्टा । नवरं 'सुगइगइगए' शोभना अनन्तज्ञानानन्दमयी गतिर्येषां ते सुगतयः सिद्धाः, तेषां गतिः सिद्धिलक्षणा तां गताः प्राप्तास्तान् * चार्यलघुवृत्तिः
वन्दे । एष सामान्येन ऋषभादितीर्थकृन्नमस्कारः ।।८०॥ अथासनोपकारित्वाद्वर्तमानतीर्थाधिपतेः श्रीवर्धमानस्य नमस्कारमाह - वंदामि महाभागं महामुणं महायसं महावीरं । अमरनररायमहियं तित्थयरमिमस्स तित्थस्स ।।८।।
स्पष्टा । केवलं महान् भागोऽचिन्त्यशक्तिरूपो यस्य स महाभागस्तम् ।।८१।। इदानीं गणधरादिवन्दनमाह - * इक्कारसवि गणहरे पवायए पवयणस्स वंदामि । सव्वं गणहरवंसं वायगवंसं पवयणं च ।।८।।
एकादशापि गणधरान् गौतमस्वाम्यादीन् प्रवचनस्य द्वादशाङ्गीरूपस्य वाचकान् प्रवक्तृन् - सूत्रतो द्वादशाङ्गीसन्दर्भकानित्यर्थः । सर्वं * * गणधरवंशं आचार्यसन्ततिरूपम्, वाचकवंशं उपाध्यायसन्ततिम्, प्रवचनं च द्वादशाङ्गीरूपम् । 'च'शब्दो वन्दनसमुच्चयार्थः ।।८।। * अधुना प्रकृतमुच्यते -
आ. नि. विशेषमङ्गलम् । गाथा८०-८२
********
k*******
८