SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तिः श्रीतिलका- चार्यलघुवृत्तिः केवलदर्शनिषु संयतनोसंयतयोः, साकारानाकारोपयोगयोः, भाषकाभाषकयोः परीत्तापरीत्तयोः, पर्याप्तापर्याप्तयोः, बादरनोबादरयोः, संज्ञिषु * नोसंज्ञिकेषु, भव्यनोभव्ययोः, चरमाचरमयोः, चरमः केवली, अचरमः सिद्धः, केवलज्ञानं द्रष्टव्यम् । शेष स्वयमभ्यूह्यम् ।।७८ ।। उक्तं * ज्ञानपञ्चकं मङ्गलार्थम् । अत्र च श्रुतज्ञानेनाधिकार इत्याह - इत्थं पुण अहिगारो सुयनाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविय अणुओग पईवदिटुंतो ।।७९।। आ. नि. स्पष्टा । केवलं शेषाणां मत्यादीनामात्मनश्च श्रुतेनानुयोगो-व्याख्यानं प्रकाशनम्, स्वपरप्रकाशकः प्रदीपः, श्रुतज्ञानस्य दृष्टान्तः ।।७९॥ * मङ्गलम् ।।। इति श्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ पीठिका समाप्ता ।। | केवलज्ञानम् । ३७ गाथा-७९ ********* ******* ३७
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy