________________
आवश्यक- नियुक्तिः श्रीतिलका- चार्यलघुवृत्तिः
केवलदर्शनिषु संयतनोसंयतयोः, साकारानाकारोपयोगयोः, भाषकाभाषकयोः परीत्तापरीत्तयोः, पर्याप्तापर्याप्तयोः, बादरनोबादरयोः, संज्ञिषु * नोसंज्ञिकेषु, भव्यनोभव्ययोः, चरमाचरमयोः, चरमः केवली, अचरमः सिद्धः, केवलज्ञानं द्रष्टव्यम् । शेष स्वयमभ्यूह्यम् ।।७८ ।। उक्तं * ज्ञानपञ्चकं मङ्गलार्थम् । अत्र च श्रुतज्ञानेनाधिकार इत्याह - इत्थं पुण अहिगारो सुयनाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविय अणुओग पईवदिटुंतो ।।७९।।
आ. नि. स्पष्टा । केवलं शेषाणां मत्यादीनामात्मनश्च श्रुतेनानुयोगो-व्याख्यानं प्रकाशनम्, स्वपरप्रकाशकः प्रदीपः, श्रुतज्ञानस्य दृष्टान्तः ।।७९॥ *
मङ्गलम् ।।। इति श्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ पीठिका समाप्ता ।। |
केवलज्ञानम् ।
३७
गाथा-७९
*********
*******
३७