SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ KKK आवश्यक- मणपज्जवनाणं पुण जणमणपरिचिंतियत्थपायडणं । माणुसखित्तनिबद्धं गुणपञ्चइयं चरित्तवओ ॥७६।। नियुक्तिः स्पष्टा । नवरं गुणाः क्षान्त्यादयस्तत्प्रत्ययम्, चारित्रवतोऽप्रमत्तसंयतस्य आमोषध्यादिकद्धिप्राप्तस्यैव भवति । इदं च क्षेत्रतो मानुषोत्तरं * श्रीतिलका यावत् । द्रव्यतस्तद्गतसंज्ञिमनोभावपरिणतद्रव्याणि । कालतः पल्योपमासङ्ख्येयभागमेष्यमतीतं वा कालम् । भावतस्तु * चार्यलघुवृत्तिः * मनोद्रव्यपर्यायाननन्तान् जानाति । बाह्यांस्तु तद्विषयाननुमानेन वेत्ति । सत्पदप्ररूपणादयश्चावधिज्ञानवदस्यापि ज्ञेयाः । नानात्वं * आ. नि. *चानाहारकापर्याप्तको प्रतिपद्यमानावितरौ च न स्याताम् ।।७६।। केवलज्ञानमाह - मङ्गलम् * अह सव्वदव्वपरिणामभावविनत्तिकारणमणंतं । सासयमप्पडिवाई एगविहं केवलन्त्राणां ।।७७।। मनःपर्याय* अथ सर्वद्रव्याणि जीवाजीवादीनि तेषां परिणामाः, प्रयोगविस्रसाजन्या उत्पादादयस्तेषां भावः सत्ता, तद्विज्ञप्तिकारणम् । अनन्तम्, * ज्ञानम् केवलज्ञानम्। * ज्ञेयानन्त्यात् । शेषं स्पष्टम् ।।७७।। केवली देशनां करोतीति तत्स्वरूपमाह - केवलनाणेणत्थे नाउं जे तत्थ पनवणजोगे । ते भासइ तित्थयरो वइजोग सुयं हवइ सेसं ।।७।। ७६-७८ * पदत्रयं स्पष्टम् । 'वइजोग सुयं हवइ सेसं' केवलज्ञानोपलब्धार्थाभिधायी शब्दराशिः प्रोच्यमान: केवलिनो वाग्योग एव, न श्रुतम्, तस्य * *क्षायोपशमिकत्वात् । श्रोतृणां तु भावश्रुतज्ञानहेतुत्वात् शेषमप्रधानमयमपि श्रुतं भवति । अस्य सत्पदप्ररूपणायां सिद्धिगतौ मनुष्यगतौ च, * *नोइन्द्रियाऽतीन्द्रियेषु, त्रसकायाकाययोः, सयोगायोगयोः अवेदकेषु, अकषायेषु, शुक्ललेश्यालेश्ययोः, सम्यग्दृष्टिषु, केवलज्ञानिषु, * गाथा RXXX *****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy