SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * द्वितीयेन मेरोः पण्डकवनम् वलन्तश्चैकोत्पातेनैव स्वस्थानमिति । आशीविषाः, दंष्ट्राविषाः, ते इव तपोलब्ध्या शापादिनैव * नियुक्तिः व्यापादनसमर्थाः । केवलिनः,. मनोज्ञानिनो-विपुलमतिनामकाः, पूर्वधराः-दशचतुर्दशपूर्वविदः, अर्हन्तः, चक्रवर्तिनः, बलदेवाः,* श्रीतिलका- वासुदेवाश्च । ऋद्धिमन्तोऽप्येते सर्वेऽप्युपचारात् ऋद्ध्योऽभिहिताः ।।६९-७०।। अर्हदादीनां व्यत्ययेन बलद्धिं गाथापञ्चकेनाह - चार्यलघुवृत्तिः सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडंमी ठियं संतं ।।७१।। आ.नि. घित्तूण संकलं सो वामगहत्थेण अंछमाणाणं । भुंजिन विलिंपिज व महुमहणं ते न चायति ।।७२।। दोसोला बत्तीसा सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कवट्टि अगडतडंमी ठियं संतं ।।७३।। अवधिज्ञानम् । घित्तूण संकलं सो वामगहत्थेणं अंछमाणाणं । भुंजिज 'विलिंपिज व चक्कहरं ते न चायति ।।७४।। गाथाजं केसवस्स उ बलं दुगुणं तं होइ चक्कवट्टिस्स । तत्तो बला बलवगा अपरिमियबला जिणवरिंदा ।।७५।। ७१-७५ स्पष्टाः । 'अंछंति' 'अञ्छि आयामे' अञ्छन्ति आयामयन्ति लक्षणया आकर्षन्ति । 'तत्तो बला बलवगा' ततः शेषजनापेक्षया बला * बलदेवा बलवन्तः । इदं बन्धानुलोम्यादन्तराले निबद्धम्। शेषं स्पष्टम् ।।७१-७५।। मनःपर्यायज्ञानमाह - ************** ३५ * १. 'व लिंपिज्ज' प. प. । २. व लिंपिज्ज प. प. ख ल, । *******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy