________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४६७
रत्नीकृत्य लाघवार्थमर्जनां किं प्रियाऽऽनयः । हुमित्युक्त्वा प्रहृष्टोऽन्तस्तत्प्रियाप्रेम भावयन् ।।८। इतश्च सेचनाख्येभो नद्यामग्राहि तन्तुना । मन्त्रिणा पटहोऽदापि योऽधुना जलकान्तदः ।४९। तस्य राजा निजां पुत्री राज्याच च प्रयच्छति । तदार्पयत् कान्दविकस्तन्तुस्तेनाऽमुचद्गजम् ।५०। पृष्टः कान्दविको राज्ञा कुतस्तेऽभूदिदं वद । चौर्यादाप्तं स भीत्याह ददौ मे कृतपुण्यजः ।५१। राजोचे न तवेदं यत्तत् त्वं व्रज निजालये । आकार्य कृत्पुण्यस्य देशं पुत्रीं च दत्तवान् ।५२। स त्रिभार्योऽभुनग्भोगानन्यदाऽभयमूचिवान् । प्रियाचतुष्टयोदन्तमनुभूतं यथातथा ५३। अचीकरत्ततश्चैत्यं द्विद्वारमभयो बहिः । कृतपुण्यसमं तत्र लेप्ययक्षं न्यवेशयत् ।५४। सापत्याभिः समस्ताभिः स्त्रीभिर्यक्षोऽयमर्च्यताम् । भावी रोगोऽन्यथाऽर्भाणामिति चाघोषयत्पुरे ५५। अभयः कृतपुण्यश्च निविष्टौ यक्षमण्डपे । आयान्ती: पश्यतः पौरीर्यावत्ताः समुपागताः ।५६। यक्षं पतिमिव प्रेक्ष्याऽभूवंस्ताः प्रेमसाश्रवः । यक्षोत्सङ्गे पितृधिया तदपत्यान्युपाविशन् ।५७। उपलक्ष्याऽभयो बुद्ध्या स्थविरां तामतर्जयत् । कृतपुण्यस्य पत्नी: सर्वस्वमपि चाऽऽर्पयत् ।५८। पत्नीभिः सप्तभिः साध संसारसुखमन्वभूत् । कृतपुण्यो यथार्थाख्यो मर्त्यलोकेऽप्यमर्त्यवत् ।५९।
आ. नि. सा.नि. 'कथम्'
द्वारम् सामायिकलाभे कथाः दाने कृतपुण्यः । गाथा-८४७ ४६७
-