SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ XXX** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४५९ आ. नि. सा. नि. राजोचेऽथ न ते भीतिमत्तेभात् कृत्रिमात्तु भी: । नाऽमूर्छ: सङ्कलाघातान्मूर्छिता तूत्पलाऽऽहता ।३२। तत्पृष्ठे सङ्कलाघात: प्रेक्षित:क्ष्माभृता ततः । अरे ! पापाधमा सैषा वध्या सारोहकद्विपा ।३३। सोऽथाऽऽनाय्य गजारोहो राज्ञोचे पाप ! सम्प्रति । सराज्ञीको गजारूढस्त्वं शैलाग्रादितः पत ।३४। स तथाऽद्रिं तदारुह्य राजादेशाद्गजं दधौ । क्रमात् त्रींश्चरणान् व्योम्नि विधाप्यैकांहिणा स्थितम् ।३५ । रक्षेभमिति राजोचे लोकर्दोषोऽस्य न प्रभो !। लोकवाक्यात्ततो राज्ञा स ऊचे रक्ष हस्तिनम् ।३६ । सोऽभ्यधात्करिणं त्रास्ये चेनौ यच्छसि जीवितम् । दत्तं तेनाङ्कशेनेभो वालयित्वा स्थले कृतः ।३७। अथोत्तार्य गिरे राज्ञा कृतौ तौ देशताडितौ । गच्छन्तौ च क्वचिद्ग्रामे शून्ये देवकुले स्थितौ ।३८। रात्रौ ग्रामेयकैस्तत्र त्रासितः पारिपन्थिकः । तदेव देवकुलकं शरण्यं शरणं श्रितः ।३९। वेष्टयित्वा तदारक्षा तस्थुः श्वोऽसौ ग्रहीष्यते । स्पर्शाचौरस्य सा तत्र रक्ता चौरेऽभ्यधादिदम् ।४०। भव त्वं मे पतिः सोऽपि मेनेऽथाऽऽरक्षकैः प्रगे । आरोहोऽक्षेपि शूलायां सा चौरेण समं गता ।४१। मार्गे दृष्ट्वा नदीं चौरस्तामूचे देवि ! तेऽस्ति यत् । तदर्पयादौ येनेदं सर्वमुत्तारयाम्यहम् ।।२। त्वामनूत्तारयिष्यामि दुरुत्तारं सहाखिलम् । शरस्तम्बे विवस्त्राऽस्थात् सर्वस्वं तस्य सार्पयत् ।४३। 千華藥業準準華華 年準準準準準準準準準準準準 * 'कथम्' द्वारम् सामायिकलाभे कथाः * अकामनिर्जरायां मिण्ठः । गाथा-८४७ %%%****XXX ४५९
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy