________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४५८
इत्युक्त्वा मञ्जु यक्षायोर्भूत्वा मध्येन सा ययौ । तद्वचश्चिन्तयन्नेव यक्षोऽस्थात्किं करोम्यहम् ॥२१ । यक्षोऽपि वञ्चितो धूर्त्याऽथाऽभूत्रूपुरपण्डिता । सर्वेः शुद्धेति सा प्रोक्ता लोकैर्वृद्धस्तु हीलितः ।२२। तस्याऽधृत्याऽनशनिद्रा ज्ञातमेतञ्च भूभुजा । चक्रेऽथान्तःपुरारक्षो राज्ञा निर्निद्र इत्यसो ।२३। सौधोपान्तेऽस्ति हस्तीन्द्रो राज्ञी तन्मिण्ठके रता । निशायां हस्तिहस्तेनाऽवरोहत्यधिरोहति ।२४ । तदा जाग्रति तस्मिंश्च मुहुर्देवी निरीक्षते । ततः सोऽभ्यनयन्निद्रां राज्ञी प्राग्वदवातरत् ।२५। बृहद्वेला बभूवेति हस्त्यारोहण रोषतः । हता सङ्कलया राज्ञी तं सोचे कान्त ! मा कुपः ।२६ । अद्याऽऽरक्षो नवः कोऽपि न स निद्राति तन्मम । वेला जातेयती तञ्च वृद्धः सर्वं निरीक्ष्य सः ।२७। दध्यौ राज्योऽपि दुःशीला यद्येवं रक्षिता अपि । तन्नः स्त्रीषु न दोषो यत्रासां त्राता कुलं विना ।२८। सोऽथ सुप्तो न जागर्ति सर्वः कोऽप्युत्थितः प्रगे । सप्ताहादुत्थितः सोऽथ सर्वामाख्यत्प्रभोः कथाम् ।२९। तं विसृज्य नृपेणान्तम॒न्मयः कारितः करी । राज्यः सर्वा नृपेणोक्ता विवस्त्रास्तमलयन् ।३०। सा तु राज्ञी जगादेवं हस्तिनोऽस्माद्विभेम्यहम् । हताऽथोत्पलनालेन राज्ञा सा मूर्च्छयाऽपतत् ।३१।
आ. नि.
सा.नि. 'कथम्' द्वारम् सामायिकलाभे
कथाः
準準準準準準準準準準準準準準準準準
* अकामनिर्जरायां
मिण्ठः । गाथा-८४७
४५८
• हस्त्यारोहेण - मिण्ठेन इत्यर्थः ।
१.XXXXX