SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४५६ M वानरः साधुभक्तत्वैवं लेभे सामायिकव्रतम् । अन्यथोपात्तदुःकष्किर्मा स्याद्वराकः स नारकः ।२१ । अथाऽकामनिर्जरायां मिण्ठकथा - . वसन्तपुरनामास्तिवसन्तर्तुसमं पुरम् । प्रद्युम्नानन्दि सत्प्रेक्षं विशालं सुमन:प्रियम् ।। श्रेष्ठी तत्रेभ्यनामाऽभूतोयसी तस्य धारिणी । कान्ताननः पुनः पुत्रः स्नुषा सौभाग्यसुन्दरी ।२। स्नान्ती दृष्टाऽन्यदा नद्यां यूना केनाऽपि सा स्नुषा । तदङ्गसङ्गमाऽऽकाङ्क्षी स तामूचे ससम्भ्रमम् ।३। सुस्नातं पृच्छति ते नद्येषा मत्तवारणकरोरु ! एते च नदीवृक्षा अहं च पादेषु ते पतितः ।४। हृष्टा दृष्ट्वा तं साऽप्यूचे - सुभगा भवतु नदीयं चिरं च जीवन्तु ते नदीवृक्षाः । सुस्त्रातपृच्छकानां प्रयतिष्यामः प्रियं कर्तुम् ।५। तस्या गृहाद्यजानन् स डिम्भान् पप्रच्छ तत्रगान् । केयं तेऽभ्यधुरिभ्यस्य स्नुषा सौभाग्यसुन्दरी ।६। सोऽथ दध्यो कथं मेऽस्याः सङ्गमः सम्भविष्यति । तत: प्रव्राजिकामेकां दानादिभिरुपाचरत् ।७। सा तेन प्रेषिता गत्वा तदुक्तं तत्र तां जगौ । रुष्टयेवाऽरुणीभूय तर्जयित्वा तया खरम् ।८। प्रक्षालयन्त्या भाण्डानि मषीलिप्तकरण सा । हत्वा चपेटया पृष्ठेऽपद्वारेणाऽपसारिता ।। [युग्मम् ।] १. प्रयतिष्येऽहं ल, । • प्रद्युम्नः - कामदेवः । आ. नि. सा.नि. 'कथम्' द्वारम् सामायिकलाभे कथाः अकामनिर्जरायां मिण्ठः। गाथा८४७ ४५६ RRRRRRRRRRRRRI
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy