________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४४६
रत्नसारो वणिग् वृद्धस्तत्राऽऽसीद् वणिजां वरः । सूर्यकान्तेन्दुकान्ताद्यै रत्नरत्नाकरोपमः ।२। तत्र कोटीश्वराः कोटिध्वजानन्ये गृहे गृहे । उत्तम्भयन्त्युत्सवेषु स नोत्तम्भयते जरी ।। स्थविरे प्रोषितेऽन्येद्युः सर्वरत्नानि तत्सुतैः । नानादिग्देशवणिजां दत्तान्यादाय तद्धनम् ।४। उच्छ्रीयतेऽस्मदीयेऽपि यथाकोटिध्वजो गृहे । ते रत्नवणिजो जग्मुः कृतस्वार्था दिशोदिशम् ।५। आगत: स्थविरो ज्ञात्वा जनेभ्यो रत्नविक्रयम् । निर्भय॑ तनयानूचे रत्नान्यानयत द्रुतम् ।६। मूर्खा ! रत्नान्यमूल्यानि कथमेवं विचिक्रियुः । तेऽथ मेलयितुं लग्नाः स्युः किं ते मेलनक्षमाः ?।७।। स्युर्वा कदाऽपि नैव स्यात् तत्पुनर्जन्म मानुषम् । एकः कार्पटिकः क्वाऽपि सुप्तो देश्यकुटीतटे । स्वप्ने साक्षादिवाऽपश्यत्पूर्णचन्द्रं मुखे गतम् ।। आख्यत्परेषां तेऽप्याख्यंस्त्वं प्रयातोऽद्य भिक्षितुम् । लप्स्यसे मण्डकं भद्र ! गुडपिण्डिकया युतम् ।२। छाद्यमाने गृहे क्वापि भिक्षाकस्तं स लब्धवान् । दृष्टोऽन्येनापि स स्वप्नः स स्नात: फलपाणिकः ।३। स्वप्नपाठकमभ्यर्च्य तं स्वं स्वप्नमचीकथत् । तेनोक्तं वत्स ! राजा त्वं भविष्यस्यचिरादपि ।४। इतोऽह्नि सप्तमे तत्र नि:पुष्षुित्रो नृपतिर्मृतः । स्वप्नदर्शी च सुप्तोऽस्ति सर:पाल्यां तरोस्तले ।५। • जरिन् वृद्धः ।
आ. नि. सा. नि. 'कथम्' द्वारे मनुष्यत्वदुर्लभतायां दशदृष्टान्ताः रत्नानि (५) स्वप्नः (६)। गाथा-८३२ ४४६
।
*