SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४४५ सा तान् विवृत्य किं प्रस्थं पूरयेत्पूरयेत वा । देवतानां प्रसादेन लभते न तु मर्त्यताम् ।३। पुरं भूमुकुटं नाम भूदेव्या मुकुटोपमम् । सुवर्णसुमनोरम्यं विचित्रशिखरालयम् ।। जितशत्रुर्नृपस्तत्र त्रासिताऽशेषशात्रवः । प्रीणितात्मीयलोकश्च दीप्तशान्तगुणोज्ज्वलः ।२। विक्रान्तस्तस्य दुर्दान्तः पुत्रोऽभूद्राज्यसस्पृहः । भूभुजो राज्यगृद्धस्य विस्मृतो मृत्युरात्मनः ।। संहत्याऽमुंततो राज्यमादास्येऽहं युवाऽधुना । राज्यमप्यफलं पश्चाद्धोग्यभोगाक्षमस्य तत् ।४। तज्ज्ञात्वा मन्त्रिणा राज्ञो ज्ञापितो स्माह तं नृपः । राज्यं नो योऽक्रमेणाप्तुमिच्छेत्तस्यास्त्ययं विधिः ॥५॥ अस्मत्सभामण्डपेऽस्मिन्नस्ति स्तम्भशतं सुत !। अष्टोत्तरं शतं तेषु सन्ति सर्वेषु चाश्रयः ।६। एको राज्यार्थिनो दायस्तदन्यस्यापरे पुनः । अष्टोत्तरशतं वारान् द्यूते जयति तान् यदि ७। राज्यार्थी निखिलानान्तहरिश्चेत्तस्य राजता । हारिते च विचाले तु तद्यूतं याति मूलत: ।८। कस्यापि तजयः किं स्यात् ? स्याद्वा देवानुभावतः । मानुष्यकात्परिभ्रष्टैर्लभ्यते न मनुष्यता ।९। वेलाकूलं श्रियां मूलं नाम्ना रत्नपुरं पुरम् । रत्नगर्भाऽभवद्भूमिर्यस्य रत्नैनिधीकृतेः ।१। **************%%%%%%%%ENNory आ. नि. सा. नि. 'कथम्' द्वारे मनुष्यत्व दुर्लभतायां दशदृष्टान्ताः द्युतम् (४) रत्नानि (५)। गाथा-८३२ ४४५ • शत्रूणां समूहः ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy