________________
आ.नि. मङ्गलम्
आवश्यक- *सम्भवन्ति ।।६०-६१।। प्रतिपातोत्पादावाह - नियुक्तिः *
बाहिरलंभे भज्जो दव्वे खित्ते य कालभावे य । उप्पापडिवाउवि य त उभयं एगसमएणं ।।२।। श्रीतिलकाचार्यलघुवृत्तिः
अन्भिंतरलद्धिए तदुभयं नत्थि एगसमएणं । उप्पापडिवाउऽवि य एगयरो एगसमएणं ।।३।। ३२ * द्रष्टुर्बाह्योऽवधिः एकस्यां दिशि अनेकासु वा विच्छिन्नस्तस्य लाभे द्रव्यक्षेत्रकालभावविषये भाज्यो विकल्पः, उत्पादः प्रतिपातस्तदुभयं *
* च । कोऽर्थः ? क्वाप्यवधिरुत्पादः, क्वापि व्ययः, क्वापि तदुभयं सममेव एकसमयेन भवति । अनन्तगुणवृद्धिर्वा यथा दवानलः, * समकालमेकतो दीप्यतेऽन्यत्र ध्वंसते । आभ्यन्तरलब्धौ आभ्यन्तरावधिप्राप्तौ प्रदीपप्रभावदविच्छिन्नावधिलाभो । शेषं स्पष्टम् ।।६२-६३।।*
प्रसङ्गतो द्रव्यपर्याययोरुत्पादप्रतिपातावाह - * दवाओ असंखिज्जे संखिज्जे आवि पजवे लहइ । दो पजवे दुगुणिए लहइ य एगाउ दव्वाउ ।।६४॥ * 'द्रव्यात्' परमाण्वादिद्रव्यदर्शनात् । तद्गतानुत्कृष्टतोऽसङ्घयेयान् मध्यमतः सङ्घयेयान् पर्यायान् लभते जघन्यतस्तु 'द्वौ पर्यायौ द्विगुणितौ' * वर्णगन्धरसस्पर्शाश्चतुर इत्यर्थः, एकस्माद् द्रव्याल्लभते पश्यति ।।६४।। ज्ञानदर्शनविभङ्गान्युगपदाह - *१. 'तदुभयं' प ।
गाथा६२-६४
*********** KKA
紧紧紧紧紧紧紧紧紧紧紧紧紧
३२