________________
आवश्यक- अवधिलब्धिकालमाश्रित्य । 'कालेणंति' कालत उत्कृष्टं गाथोक्तमेवावस्थानम्, एक: समयो जघन्येन मनुष्यतिरश्चोः प्रतिपात्यवधेः, * नियुक्तिः
*चरमसमये सम्यक्त्वाप्तौ विभङ्गस्यावधिरूपापत्तेः, तदनन्तरमेव च्यवनात्, सुरनारकाणामप्येष घटते ।।५७-५८।। चलावधिमाह - श्रीतिलका
* वुड्डी वा हाणी वा चउब्विहा होइ खित्तकालाणं । दव्वेसु होइ दुविहा छविह पुण पज्जवे होइ ।।५९।। चार्यलघुवृत्तिः ३१
* 'चउव्विहत्ति' सजिज्जभागवुड्डी वा असज्जिभागवुड्डी वा, सजिगुणवुड्डी वा असजिज्जगुणवुड्डी वा । एवं हानिरपि । न त्वनन्ता * आ.नि.
क्षेत्रकालयोरनन्तयोरभावात् । द्रव्येषु द्विविधा अनन्तभागवृद्धिर्वा अनन्तगुणवृद्धिर्वा । एवं हानिरपि, द्रव्याणामानन्त्यात् । षड्विधा पुनः * मङ्गलम् पर्याये भवति, पर्यायाणामानन्त्यात् ।।५९।। तीव्रमाह -
अवधिज्ञानम् ।
गाथाफड्डा य असंखिज्जा संखिज्जे यावि एगजीवस्स । एगप्फड्डवओगे नियमा सव्वत्थ उवउत्तो ।।६।। फड्डा य आणुगामी अणाणुगामि य मीसगा चेव । पडिवाइ अपडिवाई मीसो य मणुस्सतेरिच्छे ।।६१।।
इहावधिज्ञानावरणक्षयोपशमो येष्वाकाशप्रदेशेषु स्यात्, तेष्ववधिज्ञानमुत्पद्यते नान्येषु, येषु येषु तदुत्पन्नं तान्यवधिफड्डुकानि । 'सव्वत्थ' * सर्वेषु फड्डकेषु । इहानुगामुकाप्रतिपातिलक्षणौ फडको तीव्रौ इतरौ मन्दौ उभयस्वभावता च मिश्रस्य । फड्डुकान्यनुगाम्यननुगामिमिश्राणि । * * आद्यान्त्यानि प्रतिपात्यप्रतिपातिमिश्ररूपाणि । अननुगामीनि तु प्रतिपातीन्येव । एतानि सर्वाण्यपि 'मणुयतेरिच्छे' मनुष्यतिरश्चोरेव के
५९-६१
(**