SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 準準準準準準準準準 ३० आवश्यक- वाद्यविशेषाः 'पुप्फेति' पुष्पचङ्गेरी । 'यव इति' यवनालकः कन्याचोलक उच्यते । तप्राकारादिश्चावधिर्यथासङ्ख्यं * नियुक्तिः *नारकभवनपतिव्यन्तरज्योतिष्कवैमानिकप्रैवेयकानुत्तरसुराणां ज्ञेयः । शेषं स्पष्टम् । अयं चावधिर्भवनपतिव्यन्तराणामूर्ध्व बहुः । श्रीतिलका- * वैमानिकानामधः, ज्योतिष्काणां तिर्यक्, विचित्रो नरतिरश्चाम् ।।५५ ।। आनुगामुकावधिमाह - चार्यलघुवृत्तिः * अणुगामिओ य ओही नेरइयाणं तहेव देवाणं । अणुगामि अणणुगामी मीसो य मणुस्सतेरिच्छे ।।५६।। * तुरेवार्थे । आनुगामुक एव लोचनवत् । अननुगामुकः स्थितप्रदीपवत् । मिश्रः पूर्वदृष्टमर्थमन्यत्र गतः किञ्चित्पश्यति * * किञ्चिन्नपश्यतीत्येवंरूपस्त्रिधापि मनुष्यतिरश्चामवधिः ।।५६।। अवस्थितमाह - खित्तस्स अवट्ठाणं तित्तीसं सागरा उ कालेणं । दब्वे भिन्नमुहुत्तो पज्जवलंभे य सत्तट्ठ ।।५७।। अद्धाइ अवट्ठाणं छावट्ठी सागरा उ कालेणं । उक्कोसगं तु एवं इक्को समओ जहन्नेणं ।।५८।। 'खित्तस्स' षष्ठी सप्तम्यर्थे क्षेत्रे सर्वार्थसिद्धिरूपे । 'द्रव्ये' परमाण्वादिद्रव्यविषयेऽवध्युपयोगो भिन्नमुहूर्त्तम्, तदूर्ध्वं तदुपयोगासमर्थत्वात् । है * 'पज्जवलंभे' पर्यायप्राप्तिविषये, अवध्युपयोगः सप्ताष्टौ वा समयाः, विशेषश्चात्र पर्यायेषु सप्त, पर्यायाणामतिसूक्ष्मत्वान्महाप्रयत्नसाध्ये तदुपयोगे * * समयसप्तकादूर्ध्वं न सामर्थ्यम् । गुणेष्वष्ट, सहवर्तिनो गुणा:-शुक्लादयः, क्रमवर्तिनः पर्याया नवपुराणादयः । 'अद्धाइ' * १. तथाकारादि ल छ । आ. नि. महलम अवधिज्ञानम् । गाथा५६-५८
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy