________________
{******
樂樂準準準準準準继
आवश्यक- * पन्नवीसं तु' पञ्चविंशतिरेव योजनानि । एतच्च दशवर्षसहस्रस्थितीनां भवनपतिव्यन्तराणामेव ज्ञेयम् । ज्योतिष्काणां त्वसङ्ख्येयस्थितित्वात्, * नियुक्तिः * सङ्ख्येययोजनान्येव जघन्यमुत्कृष्टं च । वैमानिकानां तु जघन्यमङ्गलासङ्खयेयभागमात्रमुत्पत्तिकाले प्राग्भवावधिमधिकृत्य ज्ञेयम् ।।५२॥ श्रीतिलका- * सर्वोत्कृष्टाद्यवधिर्येषां भवति तानाह - चार्यलघुवृत्तिः उक्कोसो मणुएसुं मणुस्सतेरिच्छिएसु य जहन्नो । उक्कोस लोगमित्तो पडिवाइ परं अपडिवाई ।।५३।।
आ.नि. सर्वोत्कृष्टोऽवधिर्मनुष्येष्वेव, मनुष्यतिर्यक्ष्वेव जघन्यो, न नारकेषु सुरेषु च । उत्कृष्टो लोकमात्रोऽवधिः प्रतिपाती, ततः परमप्रतिपाती मङ्गलम् *५३।। उक्तमवधिक्षेत्रपरिमाणम् । अवधिसंस्थानमाह -
* अवधिज्ञानम् । * थिबुगागार जहन्नो वट्टो उक्कोसमायओ किंचि । अजहन्नमणुक्कोसो य खित्तओ णेगसंठाणो ।।५४।।
गाथा
५३-५५ स्तिबुको जलबिन्दुस्तदाकारो वृत्तो जघन्योऽवधिः । उत्कृष्टस्त्ववधिरायतः किञ्चिद्दीर्घः । शेषं स्पष्टम् ॥५४।। मैं * मध्यमावधिसंस्थानान्याह -
तप्पागारे पल्लग-पैडहग-झल्लरि-मुइंग-पुप्फ-जवे । तिरियमणुएसु ओही नाणाविहसंठिओ भणिओ ।।५५।। तप्र उडुपस्तदाकारोऽवधिः । आकारशब्दः सर्वत्र योज्यते । पल्यकः सट्ट इति लाटदेशे धान्यालयः कथ्यते । पटहकझल्लरिकामृदङ्गा के
平準準準準準準準準準準準準華譯
準準準準準準準準準業藥業