SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचालयवन २८ सक्कीसाणा पढमं दुझं च सणंकुमारमाहिंदा । तचं च बंभलंतग सुक्कसहस्सारय चउत्थिं ।।४८।। आणयपाणयकप्पे देवा पासंति पंचमिं पुढविं । तं चेव आरणय ओहीनाणेण पासंति ।।४९।। छढि हिट्ठीममज्झिमगेविजा सत्तमि च उवरिल्ला । संभिन्नलोगनालिं पासंति अणुत्तरा देवा ।।५०।। आ.नि. * 'सक्कीसाणा' सौधर्मेशानकल्पवासिनः सामानिकादयो ग्राह्याः । 'तं चेव' तामेव पञ्चमी पृथिवीं विमलतरां बहुतरां च ।* मङ्गलम् हिटिममज्झिमगेविजा' षट् ग्रैवेयकाः शेषं स्पष्टम् ।।४८-४९-५०।। देवानां तिर्यगू/वधिमाह -। * अवधिज्ञानम् । एएसिमसंखिजा तिरियं दीवा य सागरा चेव । बहुययरं उवरिमगा उड्डे च सकप्पथूभाई ।।५१।। गाथास्पष्टा । नवरं 'उवरिमगा' उपर्युपरिवासिनो देवा बहुबहुतरमवधिना पश्यन्ति । ऊर्ध्वं स्वकल्पस्तूपादि । आदिशब्दाद् ध्वजादि ।।५१।। * ४८-५२ वैमानिकानामवधिरुक्तः । सामान्यतो देवानामाह - संखिजजोयणा खलु देवाणं अद्धसागरे ऊणे । तेण परमसंखिज्जा जहन्नयं पन्नवीसं तु ।।५२।। अर्धसागरोपमे न्यूने आयुषि सति देवानां वैमानिकवर्जानां सङ्ख्यातान्येव योजनान्यवधिक्षेत्रम् । ततः परमसङ्ख्यातानि । 'जहन्नयं * २८ 準準準準準準準準準準準準準準準
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy