SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ XXXXXXX आवश्यक- ‘पन्नवइत्ति प्रज्ञापकस्य दिक् प्रज्ञापकदिक् तामाह - पन्नवओ जयभिमुहो सा पुव्वा सेसिया पयाहिणओ । तस्सेवणुगंतव्वा अग्गेयाई दिसा नियमा * नियुक्तिः १। सप्तमी भावदिक् सा भवति अष्टादशभेदा तानेवाह - पुढविजलजलणवाया मूला खंधग्गपोरबीया य । बितिचउपंचिदियतिरियनारगा देवसंघाया श्रीतिलका *१। समुच्छिमकम्माकम्मभूमगनरा तहंतरद्दीवा । भावदिसा दिस्सइ जं संसारी निययमेयाहिं ।२। दिश्यते प्ररूप्यते यत्संसारी पार्थिवादिजीवः * चार्यलघुवृत्तिः तः पृथिव्यादि दिग्, तेन पृथिव्यादिदिश्ययं पृथिव्यादिजातीय इति नियतमेताभिरित्येताः पृथ्व्यादयो भावदिशः । इह नामस्थापनाद्रव्यदिग्भिर्नाधिकारः ४३२ *। शेषास्तूच्यते ।।८०९।। क्षेत्रदिशि तावदाह - आ.नि. पुव्वाईयासु महादिसासु पडिवजमाणओ होइ । पुव्वपडिवनओ पुण अन्नयरीए दिसाए उ ।।८१०।। सा.नि. 'क्व'द्वारे पूर्वादिषु महादिक्षु सर्वसामायिकानां प्रतिपद्यमानको भवति । पूर्वप्रतिपन्नोऽपि घटते, अन्यतरासु विदिक्षु पुन: पूर्वप्रतिपन्न एव स्यात् । दिग्द्वारम् । * तासामेकप्रादेशिकत्वेन जीवावगाहनाऽसम्भवात् । इत्येवाह - छिन्नावलिरुयगागिइदिसासु सामाइयं न जं तासु । सुद्धासु नावगाहइ जीवो *ताओ पुण फुसिज्जा ।१। उक्तार्था । तापक्षेत्रप्रज्ञापकदिक्ष्वाह - अट्ठसु चउन्ह नियमा पुव्वपवनो उ दोसु दुन्हेवं । दुन्हउ पुव्वपवनो सिय ८१० * नन्नो तावपन्नवए ।१। तापक्षेत्रप्रज्ञापकदिक्षु अष्टसु चतुर्णामपि सामायिकानां नियमात्पूर्वप्रतिपन्नोऽस्ति प्रतिपद्यमानश्च सम्भवति । 'दोसु'* EX** गाथा *************
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy