SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४३१ अस्य चेयं स्थापना - निन उत्कृष्टतस्त्वनन्तप्रादेशिकं - खित्तदिसत्ति क्षेत्रदिग् सा च दशविधा मेरुमध्याष्टप्रादेशिकरुचकादहियादिव्युत्तरश्रेण्या : op शकटोद्धिसंस्थानाश्चतस्रो दिशः । चतसृणामप्यन्तरालकोणस्थिता एकप्रदेशा छिन्नमुक्तावलिसंस्थानाश्चतस्र एव विदिशः । ऊर्ध्वं । चतुःप्राष्प्रिादेशिकचतुरस्रदण्डसंस्थाना एकैव । अधोप्येवंप्रकारा द्वितीया । अमुमेवार्थमाह - अट्ठपएसो रुयगो तिरियं लोगस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवे अणुदिसाणं । (आचा. नि. ४२) आ.नि. दुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव । चउरो चउरो य दिसा चउराइ अणुत्तरा दुन्नि । (आचा. नि. ४३) सगडुद्धिसंठियाओ महादिसाओ हवंति चत्तारि । मुत्तावलीइ चउरो दो चेव य हुँति रुयगनिभा । (आचा. नि. ४४) 'क्व'द्वारे इयं स्थापना । दिग्द्वारम् । आसां च नामान्याह - गाथा-८०९ - इंदग्गेई जम्माइ नेरई वारुणी य वायव्वा । सोमा ईसाणावि य विमला य तमा य बोधव्वा ।। - इंदा विजयद्दाराणुसारओसेसिया पयाहिणओ । अट्ठवि तिरियदिसाओ उड्ढे विमला तमा चाहो ।२। 'तावखित्तत्ति सूर्यप्रकाश्यं क्षेत्रं । तापक्षेत्रं तस्य दिक् तापक्षेत्रदिक् सा चाऽनियतेत्याह । जेसिं जत्तो सूरो उदेइ तेसिं तई हवइ पुव्वा । ताव खित्तदिसाओ पयाहिणं सेसियाओ सिं ॥१॥ सा.नि. ४१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy