________________
**********
निर्युक्तिः
आवश्यक- सम्मसुयाणं लंभो उड्डुं च अहे य तिरियलोए य । विरई मणुस्सलोए विरयाविरई य तिरिएसु ।।८०७।। सम्यक्त्वश्रुतसामायिकयोर्लाभः 'ऊर्ध्वं च' ऊर्ध्वलोके 'अधश्च' अधोलोके महाविदेहाधोग्रामेषु नरकेषु च तिर्यग्लोकेषु च 'विरतेः ' सर्वविरतेर्मनुष्यलोके मनुष्यक्षेत्रे मनुष्याणामेव । विरताविरतेर्देशविरतेः, तिर्यक्षु मनुष्येषु केषुचित् । ।।८०७।।
श्रीतिलकाचार्यलघुवृत्तिः
४३०
yaपवित्रओ पुण तीसुवि लोएसु नियमओ तिन्हं । चरणस्स दोसु नियमा भयणिज्जा उड्ढलोगम्मि ||८०८ ।। स्पष्टा । ।।८०८ ।। दिग्द्वाराभिधित्सुर्दिक्स्वरूपमाह -
नाठवणादवि खित्तदिसा तावखित्त पनवए । सत्तमिया भावदिसा सा होअट्ठारसविहाओ ।। ८०९ ।।
नामस्थापने सुगमे । द्रव्यदिग् त्रयोदशप्रादेशिकं दशदिक्प्रभवं द्रव्यम्, तत्रैकप्रदेशो मध्ये, एकैको विदिक्षु । द्वौ द्वावायतौ दिक्षु एतद्भाष्यकारोप्याह तेरस पएसियं खलु तावइएसुं भवे पएसेसुं । जं दव्वं ओगाढं जहन्नगं तं दसदिसागं । (विशे.- २६९८आचा. नि. ४१ )
आ. नि.
सा. नि. 'क्व'द्वारे क्षेत्रदिग्द्वारम् ।
गाथा
८०७-८०९
४३०