________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४२९
*******
बहुविधेष्वर्थेषु शब्दादिविषयेषु सामायिकवता मध्यस्थेन भाव्यम् । ॥८०२।। तल्लक्षणमाह - जो नवि वट्टइ रागे नवि दोसे दुन्ह मज्झयारंमि । सो भण्णइ मज्झत्थो सेसा सव्वे अमज्झत्था ।।८०३।। स्पष्टा ।।८०३।। साम्प्रतं क्व किं सामायिकमित्यर्थे द्वारगाथात्रयमाह - खित्तदिसाकालगईभवियसनिऊसासदिट्ठिमाहारे । पजत्तसुत्तजम्मट्ठिइवेदसनाकसायाऊ ।।८०४।। नाणे जोगुवओगे सरीरसंठाणसंघयणमाणे । लेसा परिणामवेयणा समुग्घाय कम्मे य ।।८०५।। निव्वेढणमुव्वट्टे आसवकरणे तहा अलंकारे । सयणासणठाणत्थे चंकमंतेहिं किं कहियं ।।८०६।। [दारगाहाओ]
क्षेत्रदिक्कालगतिभव्यसंग्युच्छ्वासदृष्ट्याहारपर्याप्तसुप्तजन्मस्थितिवेदसंज्ञाकषायायुर्ज्ञानयोगोपयोगशरीरसंस्थानसंहननमानलेश्या* परिणामवेदनासमुद्धातकर्मनिष्टनोद्वर्त्ताश्रवकरणालङ्कारशयनासनस्थानचङ्क्रम्यमाणेषु क्व किं सामायिकं कथितमिति समुदायार्थः।।
८०४-८०५-८०६॥ आदौ क्षेत्रमाश्रित्याह -
आ.नि.
सा.नि. 'क्व'द्वारम्
**********
गाथा८०३-८०६
४२९