SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४२९ ******* बहुविधेष्वर्थेषु शब्दादिविषयेषु सामायिकवता मध्यस्थेन भाव्यम् । ॥८०२।। तल्लक्षणमाह - जो नवि वट्टइ रागे नवि दोसे दुन्ह मज्झयारंमि । सो भण्णइ मज्झत्थो सेसा सव्वे अमज्झत्था ।।८०३।। स्पष्टा ।।८०३।। साम्प्रतं क्व किं सामायिकमित्यर्थे द्वारगाथात्रयमाह - खित्तदिसाकालगईभवियसनिऊसासदिट्ठिमाहारे । पजत्तसुत्तजम्मट्ठिइवेदसनाकसायाऊ ।।८०४।। नाणे जोगुवओगे सरीरसंठाणसंघयणमाणे । लेसा परिणामवेयणा समुग्घाय कम्मे य ।।८०५।। निव्वेढणमुव्वट्टे आसवकरणे तहा अलंकारे । सयणासणठाणत्थे चंकमंतेहिं किं कहियं ।।८०६।। [दारगाहाओ] क्षेत्रदिक्कालगतिभव्यसंग्युच्छ्वासदृष्ट्याहारपर्याप्तसुप्तजन्मस्थितिवेदसंज्ञाकषायायुर्ज्ञानयोगोपयोगशरीरसंस्थानसंहननमानलेश्या* परिणामवेदनासमुद्धातकर्मनिष्टनोद्वर्त्ताश्रवकरणालङ्कारशयनासनस्थानचङ्क्रम्यमाणेषु क्व किं सामायिकं कथितमिति समुदायार्थः।। ८०४-८०५-८०६॥ आदौ क्षेत्रमाश्रित्याह - आ.नि. सा.नि. 'क्व'द्वारम् ********** गाथा८०३-८०६ ४२९
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy