SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ 藥藥華藥業準準準準準準 आ. नि. सा. नि. आवश्यक- बाह्यः कृतः । अनालोचितप्रतिक्रान्तश्च कालं गतः । सप्तमो निह्नवः । उक्ता देशविसंवादिनो निह्नवाः । प्रस्तावाद्बहुविसंवादि* नियुक्तिः *बोटिकवक्तव्यतामाह - श्रीतिलका * भा. छव्वासएहिं नवुत्तरेहिं तइया सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवीरपुरे समुप्पन्ना ।।१४५।। चार्यलघुवृत्तिः नयसमवतारस्पष्टा । यथा तदुत्पत्तिस्तथाह - द्वारे अष्टमो ४१९ भा. रहवीरपुरं नयरं दीवगमुजाणमजकण्हा य । सिवभूईस्सुवहिम्मि उ पुच्छा थेराण कहणा य ।।१४६।। निह्नवः अर्थः कथातो ज्ञेयः - शिवभूतिः अस्त्यनेकोच्छलद्वीरं रथवीरपुरं पुरम् । विषयोद्दीपनं तस्मिनुद्यानं दीपकाभिधम् ।। बोटिकः । तत्रार्यकृष्णनामान: सूरयः समवासरन् । सहस्रमल्लस्तत्रैक: शिवभूत्यभिधोऽभवत् ।२। राजमान्योऽतिदुर्दान्तः पुरे स्वच्छन्दसञ्चरः । दुर्निवारोऽतिवर्षोत्थसरित्पूर इवोद्वहन् ।३। भा. गाथाअन्यदा तत्प्रियोवाच श्वश्रू मातस्त्वदङ्गजः । निशीथे नित्यमभ्येति नाऽहं जागरणक्षमा ।४। १४५-१४६ श्वश्रूः स्माह सुषेऽद्याऽहं जागरिष्यामि साऽस्वपीत् । आगतः सोऽर्धरात्रे च मात्रोचे तत्र गम्यताम् ।५। इयत्यामपि वेलायां यत्र द्वारमनावृतम् । चलितः सोऽभिमानेनानावृतं यत्युपाश्रयम् ।६। * गाथा-७८३ 農業職業素業職:
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy