________________
藥藥華藥業準準準準準準
आ. नि. सा. नि.
आवश्यक- बाह्यः कृतः । अनालोचितप्रतिक्रान्तश्च कालं गतः । सप्तमो निह्नवः । उक्ता देशविसंवादिनो निह्नवाः । प्रस्तावाद्बहुविसंवादि* नियुक्तिः *बोटिकवक्तव्यतामाह - श्रीतिलका
* भा. छव्वासएहिं नवुत्तरेहिं तइया सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवीरपुरे समुप्पन्ना ।।१४५।। चार्यलघुवृत्तिः
नयसमवतारस्पष्टा । यथा तदुत्पत्तिस्तथाह -
द्वारे अष्टमो ४१९
भा. रहवीरपुरं नयरं दीवगमुजाणमजकण्हा य । सिवभूईस्सुवहिम्मि उ पुच्छा थेराण कहणा य ।।१४६।। निह्नवः अर्थः कथातो ज्ञेयः -
शिवभूतिः अस्त्यनेकोच्छलद्वीरं रथवीरपुरं पुरम् । विषयोद्दीपनं तस्मिनुद्यानं दीपकाभिधम् ।।
बोटिकः । तत्रार्यकृष्णनामान: सूरयः समवासरन् । सहस्रमल्लस्तत्रैक: शिवभूत्यभिधोऽभवत् ।२। राजमान्योऽतिदुर्दान्तः पुरे स्वच्छन्दसञ्चरः । दुर्निवारोऽतिवर्षोत्थसरित्पूर इवोद्वहन् ।३।
भा. गाथाअन्यदा तत्प्रियोवाच श्वश्रू मातस्त्वदङ्गजः । निशीथे नित्यमभ्येति नाऽहं जागरणक्षमा ।४।
१४५-१४६ श्वश्रूः स्माह सुषेऽद्याऽहं जागरिष्यामि साऽस्वपीत् । आगतः सोऽर्धरात्रे च मात्रोचे तत्र गम्यताम् ।५। इयत्यामपि वेलायां यत्र द्वारमनावृतम् । चलितः सोऽभिमानेनानावृतं यत्युपाश्रयम् ।६।
* गाथा-७८३
農業職業素業職: