SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 长紧紧紧蒙斯 सा. नि. आवश्यक- विन्ध्येनोक्तं ममैवं गुरुभिराख्यातम् । स ऊचे त्वद्गुरुः किं विजानाति, तेन शङ्कितेन गुरुः पृष्टः । किमिदं मया न सम्यक् श्रुतम् ? गुरुराह * नियुक्तिः *सम्याश्रुतम्, इदमित्थमेव नान्यथा, तेन गोष्ठामाहिलोक्तं कथितम्, गुरुराह एतन्मिथ्या, यथा अयःपिण्डे वह्निः सर्वात्मना सम्बध्यते वियुज्यते * श्रीतिलका- *च एवं कापि । इत्येतद्गुरोर्ज्ञात्वा, विन्ध्येन स भणित: । 'इत्थमाचार्या भणन्ति' । ततः स तूष्णीं स्थितः । अन्यदा नवमे पूर्व साधूनां आ. नि. चार्यलघुवृत्तिः * प्रत्याख्यानं वर्ण्यते । यथा - पाणाइवायं पञ्चक्खामि जावजीवाए इत्यादि गोष्ठामाहिलो वक्ति नैवं श्रेयः । तर्हि कथमित्याह - ४१८ भा. पञ्चक्खाणं सेयं अप्परिमाणेण होइ कायव्वं । जेसिं तु परीमाणं तं दुटुं आससा होइ ।।१४४।। *नयसमवतारद्वारे सप्तमो निह्नवः प्रत्याख्यानं अपरिमाणकृतं श्रेयः । कृतपरिमाणं तु दुष्टम्, पूर्णे अवधौ प्रत्याख्यातवस्तुन आशंसासम्भवात् । 'आशंसा' शब्दे सूत्रे : गोष्ठामाहिलः। * प्राकृतत्वादनुस्वारलोपः । एवं वदन् गोष्ठामाहिलो विन्ध्येन निषिद्धः । तदा च नवमपूर्वस्य यदवशेषमभूत्तत्समाप्तम् । गाथा-७८३ तथाभिनिवेशाद्दुर्बलिकापुष्पाचार्येण सह गोष्ठामहिलो वादार्थं डुढौके । तत्र स्वपक्षं स्थापयन् आचार्येणोचे । अहो आर्य ! न * भा. गाथा* हि साधूनां कालावधिप्रत्याख्यानं मृताः सेविष्याम इत्याशंसार्थम्, किन्तु देवभवे मा भूद् व्रतभङ्ग इत्यर्थम् । एतञ्चाश्रद्धाने तस्मिन् के १४४ *सर्वसङ्घन मिलित्वा कायोत्सर्गेण देवता आकृष्टा । सा आगता । उवाच, आदिशतु सङ्घः । उक्ता सङ्घन, गत्वा तीर्थङ्करं पृच्छ । *- यदुर्बलिकापुष्पमित्राचार्यप्रमुखसङ्घो वक्ति तत्सत्यं उत गोष्ठामाहिलोक्तमिति । तत्साहाय्याय च सङ्घः कायोत्सर्गेण स्थितः । सा तीर्थङ्करं * ४१८ * पृष्ट्वा आगता । उवाच सङ्घः सम्यग्वादी, इतरो मिथ्यावादी निह्नवः । स तदपि न श्रद्दधे मिथ्यावादिन्येषा न तत्र गता । ततः स सङ्घन * *******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy