SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ KH ४१७ आवश्यक- भा. वाए पराजिओ सो निविसओ कारिओ नरिंदेण । घोसावियं च नयरे जयइ जिणो वद्धमाणुत्ति ।।१४०।। नियुक्तिः तेन च खेलमल्लकभस्मोद्धूलितेन वैशेषिकमतं प्रवर्तितम् । षष्ठो निह्नवः । सप्तममाह - श्रीतिलका आ. नि. चार्यलघुवृत्तिः भा. पंचसया चुलसीया तईया सिद्धिं गयस्स वीरस्स । अबद्धियाण दिट्ठी दसपुरनयरे समुप्पना ।।१४१।। सा. नि. स्पष्टा । तदुत्पत्तिक्रममाह - नयसमवतार * द्वारे सप्तमो भा. दसपुरनगरुच्छुघरे अजरक्खियपूसमित्ततियगं च । गोट्ठामाहिल नवमट्ठमेसु पुच्छाइ विंझस्स ।।१४२।। निह्नवः * उक्तार्था । नवरं विन्ध्योऽष्टमे कर्मप्रवादपूर्वे कर्म प्ररूपयति यथा-जीवप्रदेशैर्बद्धमात्रं कर्म तदैव विघटते, शुष्ककुड्यापतितचूर्णमुष्टिवत् के गोष्ठामाहिलः । * किञ्चित् स्पृष्टं कालान्तरेण विघटते, आर्द्रलेपकुड्ये सस्नेहचूर्णवत् । किञ्चिद् बद्धस्पृष्टं निकाचितं वययःपिण्डन्यायेन जीवेन सहकीभूतं * गाथा-७८३ *चिरेणाऽपि वेद्यते तच्छ्रुत्वा गोष्ठामाहिल आह नैवम्, शास्त्रकृत् तन्मतमाह - भा. गाथा भा. पुट्ठो जहा अबद्धो कंचुइणं कंचुयं समन्नेइ । एवं पुट्ठमबद्धं जीवो कम्मं समत्रेइ ।।१४३।। १४०-१४३ * स्पष्टा, यथा अबद्धः कञ्चुकिनं कञ्चकः समन्वेति, एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति । जीवेन सहाविभागबद्धं कर्म न वियुज्यते, * ४१७ • कुड्यम्- भित्तिः, तस्मिन् । * * * * ******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy