SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ *** **** ***** आ.नि. सा. नि. नयसमवतार आवश्यक- अथोपराजं वादोऽभूत् षण्मासान् गुरुशिष्ययोः । निर्विनेण्णे]ऽथ नृपे सर्व राजाद्यैरन्वितो गुरुः ॥२१॥ नियुक्तिः "कुत्रिकापणमासाद्य त्रयं याचितवांस्ततः । ददौ जीवानजीवांश्च नास्त्यन्यदेवताऽवदत् ।२२। श्रीतिलका- चतुश्चत्वारिंशच्छतप्रश्नरेवं स निर्जितः । गुरुभिः खेलमलं च भग्नं तस्याऽथ मस्तके ।२३। चार्यलघुवृत्तिः सङ्ग्रहमाह - ४१६ भा० सिरिगुत्तेणवि छलुगो छम्मासे कड्डिऊण वाइ जिओ । आहरणकुत्तियावण चोयालसएण पुच्छाणं ।।१३९।। 'छलुगो' उलूकगोत्रत्वादुलूकः । षट्पदार्थान् द्रव्यगुणकर्मसामान्यविशेषसमवायान् प्रणीतवानिति षडुलूकः । चतुश्चत्वारिंशच्छतं * * पृच्छानाम्, कुत्रिकापणे, उदाहरणानि दृष्टान्ताः । चतुश्चत्वारिंशच्छतं चैवं द्रव्यगुणकर्मसामान्यविशेषसमवायाः षट्पदार्थाः । * पृथव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नव द्रव्याणि, रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धि-* * सुखदुःखेच्छाद्वेषप्रयत्नाख्याः सप्तदशगुणाः उत्क्षेपणावक्षेपणाऽऽकुञ्चनप्रसारणगमनानि पञ्च कर्माणि । परं सामान्यं सत्ता, अपरं द्रव्यत्वादि । * * सामान्यविशेषाः पृथिवीत्वादयः । अन्त्या विशेषाः गोपिण्डादिव्यक्तिरूपा । इहेति प्रत्ययहेतुः समवायः । एते षट्त्रिंशद्भेदाः । जीवा अजीवा * * नोजीवा नोअजीवा । एवं चतुर्गुणिता: यथोक्तसङ्ख्याः (३६x४=१४४) । उक्तोपसंहारमाह - निह्नवः रोहगुप्तः गाथा-७८३ भा.गाथा १३९ ४१६ | 準準準準準準準準準準举 *. उपराज - राज्ञः समीपम् * समस्तवस्तुजातस्यापणः कुत्रिकापणः, देवाधिष्ठितः । XX
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy