SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ आवश्यक- पुरं राजगृहं नाम चैत्यं च गुणशैलकम् । तत्राऽऽचार्यो वसुर्नाम्ना द्वादशाङ्गभृदाययो ।१। नियुक्तिः तिष्यगुप्तस्तु तच्छिष्यः साधूनध्येतुमुद्यतान् । आत्मप्रवादपूर्वस्याऽऽलापमध्यापयनिमम् ।२। श्रीतिलका- एगे भंते ! जीवप्पएसे जीवृत्तिवत्तव्बे सिया ? नो इणमट्टे समढे, एवं दो जीवप्पएसा, तिन्नि, संखिजा, असंखिजा वा, जाव एगेण वि पएसेण है चार्यलघुवृत्तिः । ऊणे नो जीवुत्ति वत्तव्वं । कहं ? जम्हा कसिणे पडिपुत्रे लोगागासपएसतुल्लपएसे जीवुत्ति वत्तव्वं इत्यादि । आ.नि. ४०७ तेनाऽध्यापयता चैवं मिथ्यात्वोदयतस्तदा । अन्त्यस्यैव प्रदेशस्य जीवत्वं निरचीयत ।३। सा.नि. एवं प्ररूपयन्तं तं गुरुः स्माहेति माऽभिधाः । प्रदेशेरखिले: पूर्णो जीवो यन्नान्यथा पुनः ।४। नयसमवतारबोधितोऽपि न बुद्धो यत्कायोत्सर्गोऽस्य तत् कृतः । अथ व्युग्राहयत्रेवमात्मानं च परं च स: ।५। द्वारे द्वितीयो पूर्णमामलकल्पायामाम्रशालवने स्थितः । मित्रश्री म तत्राऽऽसीत् श्राद्धः श्रद्धापरोऽधिकम् ।६। निह्नवः सोऽज्ञासीनिह्नवोऽस्त्येष ततः सङ्खडिकादिने । निमन्त्र्याऽऽनीय तं गेहे खाद्याद्यने निवेश्य च ।७। तिष्यगुप्तः । एकैकं लवमादाय स सर्वस्याऽपि वस्तुनः । वस्त्रस्याऽऽकृष्य तन्तुं च दत्वा तस्मै ननाम तम् ।८। गाथा-७८३ स्वजनांचाह वन्दध्वं साधवः प्रतिलाभिताः । धन्योऽहं पुण्यवानागान्मद्रोहे यद्गुरुः स्वयम् ।। ४०७ १ ययावामलकल्पाया प, प प छ ख ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy