SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४०४ * * गङ्गात् वैक्रियाः । षडुलुकात् त्रैराशिकानामुत्पत्तिः । स्थविरा गोष्ठामाहिलाः स्पृष्टमबद्धं कर्म प्ररूपयन्ति । अबद्धिका गोष्ठामाहिलादुत्पन्ना * इत्यर्थः ।।७८०।। तदुत्पत्तिनगराण्याह - * सावत्थी उसभपुर सेयविया मिहिल उल्लगातीरं । पुरिमंतरंजि दसपुर रहवीरपुरं च नगराई ।।७८१।। आ.नि. स्पष्टा । बोटिकोत्पत्तिस्थानं रथवीरपुरोपन्यासोऽत्र लाघवार्थः । एकैकवचनान्यथाकरणाद्धि निवाः । बोटिकास्तु * सा.नि. * सर्वथाऽन्यथावादित्वान्मिथ्यादृष्टय एव - ।।७८१।। श्रीवीरस्य केवलोत्पत्तौ निर्वाणे च सति कः कियता कालेनोत्पन्न इत्याह - *नयसमवतारद्वारे निह्नवोत्पत्तिः। चउदस सोलस वासा चउदस वीसुत्तरा य दुनि सया । अट्ठावीसा य दुवे पंचेव सयाउ चउआला ।।७८२।। पंचसया चुलसीया छ व सया नवुत्तरा हुँति । नाणुप्पत्तीइ दुवे उपना निव्वुए सेसा ।।७८३।। ७८१-७८३ भा. गाथाचतुर्दश षोडश वर्षाणि । चतुर्दशोत्तरे द्वे शते । विंशत्युत्तरे द्वे शते च वर्षाणां अष्टाविंशत्यधिके च द्वे शते । पञ्चैव शतानि - १२५ चतुश्चत्वारिंशदधिकानि । द्वितीया स्पष्टा ।।७८२-७८३।। सूचितमेवार्थ स्पष्टयन्नाह - ४०४ * भा. चउदस वासाणि तया जिणेण उप्पाडियस्स नाणस्स । तो बहुरयाण दिट्ठी सावत्थीए समुष्पन्ना । ।।१२५ ।। गाथा K*** *******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy