SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ४०३ प्रस्तावात्कति निह्नवा इत्याह - बहुर एस अव्वत्तसमुच्छादुगतिगअबद्धिगा चेव । सत्तेए निह्नवा खलु तित्थंमि उ वद्धमाणस्स ।। ७७८ ।। नैकेन समयेन वस्तूत्पद्यते किन्तु बहुभिः समयैस्तन्निः प[प]त्तिं यातीति तत्र रता बहुरताः । १ । प्रदेशाः चरमः प्रदेशो जीव इति वादिनो * जीवप्रदेशाख्याः ।२। अव्यक्ता, अव्यक्तमताः संयताद्यवगमे सन्दिग्धाः ।३ । सामुच्छेदाः, उत्पत्त्यनन्तरं वस्तुनः समुच्छेदात् क्षणक्षयित्वं तद्वादिनः सामुच्छेदाः ॥४। 'दुगत्ति द्वैक्रियाः, एकस्मिन् समये युगपत्क्रियाद्वयानुभववादिनः ॥५ । 'तिगत्ति त्रैराशिकाः, जीवाजीवनोजीवादि राशित्रयवादिनः ।६। आबद्धिकाः स्पृष्टकर्मवादिनः ॥ ७ । निह्ववते जिनोक्तमर्थमिति पचाद्यचि निह्नवाः ।।७७८ ।। एते च येभ्यः समुत्पन्नास्तानाह - ***** बहुरय जमालिपभवा जीवपएसा य तीसगुत्ताओ । अव्वत्तासाढाओ सामुच्छेयाऽऽसमित्ताओ ।।७७९ ।। स्पष्टा । नवरं अव्यक्ता आषाढात्, सामुच्छेदा अश्वमित्रात् ।।७७९।। गंगाओ दोकिरिया छलुगा तेरासियाण उप्पत्ती । थेरा य गुट्टमाहिल पुट्ठमबद्धं परूविंति । ।७८० ।। नि+छु धातोः अच् प्रत्यय: ( पचादिगणान्तः पाती) । ****** आवश्यक निर्युक्तिः सामायिकनिर्युक्तिः नयसमवतारद्वारे निह्नवोत्पत्तिः । गाथा७७८-७८० ४०३
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy