SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ KKKKKKRK आवश्यक- विन्ध्यस्तेष्वपि मेधावी सूत्रग्रहणधारणे । गुरूनुवाच मण्डल्यामालापाऽऽप्तिश्चिरान्मम ।१७०। नियुक्तिः गुरुर्दुर्बलिकापुष्पं ततोऽस्याध्यापकं ददौ । दिनानि कतिचिद्दत्वा वाचनां तस्य सोऽभ्यधात् ।१७१। श्रीतिलका- वाचनां ददतोऽमुष्य पूर्वं मे नवमं प्रभो! । विस्मरिष्यत्यत: पूज्यादेशोऽस्तु मम कीदृशः ।१७२। __ आ. नि. चार्यलघुवृत्तिः अथैवं दध्युराचार्या यद्यमुष्याऽपि विस्मृतिः । भविष्यति ध्रुवं प्रज्ञादीनां हानिरतः परम् ।१७३। सामायिक४०० चतुर्धकैकस्तत्रार्थाख्याने स्यात्कोऽपि न क्षमः । ततोऽनुयोगांश्चतुरः पार्थक्येन व्यधात्प्रभुः ।१७४।।७७५-७७६ ।। नियुक्तिः चातुर्विध्यमाह - नयसमवतारभा. कालियसुयं च इसिभासियाई तइओ य सूरपन्नत्ती । सव्वोवि दिद्विवाओ चउत्थओ होइ अणुओगो ।।१२४।। द्वारे कालिकश्रुतं एकादशाङ्गरूपं चरणकरणानुयोगः । ऋषिभाषितानि उत्तराध्ययनादीनि धर्मकथानुयोगः । सूर्यप्रज्ञप्त्यादीनि गणितानुयोगः। दृष्टिवादश्च * आर्यरक्षितः। * सर्वोऽपि द्रव्यानुयोगः । दृष्टिवादादुद्धृत्य ऋषिभिर्भाषितत्वात्कल्पादीनामपि तर्हि धर्मकथानुयोगत्वम् ? तन्नेत्याह - गाथा-७७७ जं च महाकप्पसुयं जाणिय सेसाणि छेयसुत्ताणि । चरणकरणाणुओगुत्ति कालियत्थे उवगयाणि ।।७७७।।। भा. १२४ यञ्च महाकल्पश्रुतं एकादशाङ्गरूपं यानि च शेषाणि निशिथादीनि छेदसूत्राणि चरणकरणानुयोग इति चरणकरणानुयोगलक्षणे कालिकार्थे * ४०० १ 'नुयोगाश्चत्वारः' ल, । . एकादशाङ्गरूपं इति पाठः ल, एव । 準準準準準準準準準準準準準準
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy