________________
KKKKKKRK
आवश्यक- विन्ध्यस्तेष्वपि मेधावी सूत्रग्रहणधारणे । गुरूनुवाच मण्डल्यामालापाऽऽप्तिश्चिरान्मम ।१७०। नियुक्तिः
गुरुर्दुर्बलिकापुष्पं ततोऽस्याध्यापकं ददौ । दिनानि कतिचिद्दत्वा वाचनां तस्य सोऽभ्यधात् ।१७१। श्रीतिलका- वाचनां ददतोऽमुष्य पूर्वं मे नवमं प्रभो! । विस्मरिष्यत्यत: पूज्यादेशोऽस्तु मम कीदृशः ।१७२।
__ आ. नि. चार्यलघुवृत्तिः अथैवं दध्युराचार्या यद्यमुष्याऽपि विस्मृतिः । भविष्यति ध्रुवं प्रज्ञादीनां हानिरतः परम् ।१७३।
सामायिक४०० चतुर्धकैकस्तत्रार्थाख्याने स्यात्कोऽपि न क्षमः । ततोऽनुयोगांश्चतुरः पार्थक्येन व्यधात्प्रभुः ।१७४।।७७५-७७६ ।।
नियुक्तिः चातुर्विध्यमाह -
नयसमवतारभा. कालियसुयं च इसिभासियाई तइओ य सूरपन्नत्ती । सव्वोवि दिद्विवाओ चउत्थओ होइ अणुओगो ।।१२४।। द्वारे
कालिकश्रुतं एकादशाङ्गरूपं चरणकरणानुयोगः । ऋषिभाषितानि उत्तराध्ययनादीनि धर्मकथानुयोगः । सूर्यप्रज्ञप्त्यादीनि गणितानुयोगः। दृष्टिवादश्च * आर्यरक्षितः। * सर्वोऽपि द्रव्यानुयोगः । दृष्टिवादादुद्धृत्य ऋषिभिर्भाषितत्वात्कल्पादीनामपि तर्हि धर्मकथानुयोगत्वम् ? तन्नेत्याह -
गाथा-७७७ जं च महाकप्पसुयं जाणिय सेसाणि छेयसुत्ताणि । चरणकरणाणुओगुत्ति कालियत्थे उवगयाणि ।।७७७।।। भा. १२४
यञ्च महाकल्पश्रुतं एकादशाङ्गरूपं यानि च शेषाणि निशिथादीनि छेदसूत्राणि चरणकरणानुयोग इति चरणकरणानुयोगलक्षणे कालिकार्थे * ४०० १ 'नुयोगाश्चत्वारः' ल, । . एकादशाङ्गरूपं इति पाठः ल, एव ।
準準準準準準準準準準準準準準