SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३९८ तत्रोत्क्षिप्ते स सङ्घानां गच्छतां पथि डिम्भकैः । कट्यंशुके हृतेऽप्यस्थात् तूष्णीं मा भूद् गुरोः क्षतिः ।१४७। साधुभिश्च तदेवाऽस्य बद्धश्चोलपटः पुरः । अथाऽऽगतानां गुरुभिः साटकाऽऽनयनेऽवदत् ।१४८। द्रष्टव्यं दृष्टमेवेदं स्याञ्चोलपट एव तत् । पितुर्भिक्षाटनार्थं च गुरुः साधून् रहोऽभ्यधात् ।१४९। भिक्षामानीय भुञ्जीध्वं मा स्म दत्त पितुर्मम । भक्तिः कार्या पितुर्मद्वत्साक्षादुक्त्वा मुनीनिति ।१५०। आपृच्छयाऽऽर्यमगाद् ग्राममागन्तास्मि पितः ! प्रगे । सर्वेऽप्यादुर्न तस्याऽदुर्विहृत्यैकैकशोऽथ ते ।१५१। दध्यौ रुष्टोऽथ संप्राप्ते सूनावाख्यास्यतेऽखिलम् । आचार्याः प्रातरायाताः पृष्टस्तातोऽखिलं जगौ ।१५२। किञ्च त्वं नाऽभविष्यश्चेत्राऽजीविष्यमहोऽप्यहम् । ततः सर्वेऽपि गुरुभिर्निरभय॑न्त साधवः ।१५३। पात्रमानय ताताऽत्रमानेष्यामि स्वयं तव । अहमप्येतदानीतं भोक्ष्ये नैवाऽद्य हे पितः! ।१५४। सोऽथ दध्यौ लोकपूज्यो भिक्षां यास्यत्यसौ कथम् । ततोऽहमेव यास्यामीत्युक्त्वा भैक्षाय सोऽगमत् ।१५५ । सोऽथैकत्र गृहेऽविक्षदपद्वाराऽवदद्गृही । साधो ! द्वारेण किं नैषि सोऽवदन्मूर्ख ! वेत्सि ना ।१५६। किं द्वारं किमपद्वारं प्रविशन्त्या गृहे श्रियाः । तं गृही शकुनं मत्वा ददौ स्थालेन मोदकान् ।१५७। आगत्याऽऽलोचयत्तान् स तत्सङ्घयां वीक्ष्य सूरयः । ऊचुः शिष्या भविष्यन्ति द्वात्रिंशत्रिजसन्ततौ ।१५८।। १. 'न' प. ल । आ. नि. सामायिक नियुक्तिः नयसमवतार द्वारे आर्यरक्षितः। गाथा-७७६ ३९८ ******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy