________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३९१
आ.नि. सामायिकनियुक्तिः
वर्षाकाले विचालेऽस्थादवस्कन्दभयादथ । धूलीवप्र विधायाऽस्थुर्दशाऽपि परितो नृपाः ।६८। प्रद्योतो घरणस्थोऽपि बुभुजे भूभुजा सह । पृष्टः पर्युषणायां च भोज्यं सूदेन तेऽस्तु किम् ।६९। चण्डोऽवादीद्धयान्मृत्योः का पृच्छा मेऽद्य सूदप ! । स बभाषे पर्युषणा राजेन्द्रोऽद्यास्त्युपोषितः ७०। सोऽभ्यधान्मेऽप्यभक्तार्थः पर्वपर्युषणाऽद्य चेत् । ममापि मातापितरौ श्रावको यद्वभूवतुः ७१। सूदाध्यक्षो नृपस्याख्यत् राजोचे धूर्त एषकः । किं पुनर्मम बद्धेऽस्मिन् प्रतिक्रान्तिर्न शोत्स्यति ।७२। ततः स क्षमितो मुक्त्वा दत्तास्तस्यैव मालवा: । ललाटे स्वर्णपट्टश्च बद्धोऽङ्कच्छादनाकृते ।७३। नृपा मुकुटबद्धाः प्राक् 'बद्धपट्टा' इतोऽभवन् । वर्षाव्यतिक्रमेऽयासीनिजं पुरमुदायन: ।७४ । आगत्यागत्य यस्तत्र वसति स्म वणिग्जनः । सोऽस्थात्तत्रैव तजज्ञे पुरं दशपुरं ततः ।७५। उत्पन्नो रक्षितस्तत्र शास्त्रं यावदभूत्पितुः । तत्रैवाऽधीतवांस्तावदऽथागात्पाटलीपुरम् ।७६ । चतुर्दशापि तत्रासो विद्यास्थानान्यधीतवान् । अथाऽगमद्दशपुरं राजाऽगात्तस्य संमुखः ७७। उत्तम्भितपताकेऽत्र ब्रह्मेति ब्राह्मणैः स्तुतः । अधिरूढः करिस्कन्धे प्रविवेशोत्सवेन सः १७८। स्वगृहे वाह्यशालायां स्थितो लोकार्घमग्रहीत् । पुरोधसः सूनुरिति न वा कैः करपूज्यत ७९।
***************************
नयसमवतार
द्वारे आर्यरक्षितः। गाथा-७७६
३९१