________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३९२
सुवर्णरत्नवस्त्राद्यैस्तद्गृहं प्राभृतेर्भूतम् । अथान्तर्भवनं गत्वा जननीमभ्यवादयत् ।८०। वत्स ! स्वागतमित्युक्त्वा मध्यस्थैव स्थिता प्रसूः । सोऽवदत्किं न ते मातस्तुष्टिर्मद्विद्ययाऽभवत् ।८।। सत्त्वानां वधकृद्वत्साऽधीतं बहपि पाप्मने । तुष्याम्यहं दृष्टिवादं पठित्वा चेत्त्वमागमः ।०२। स दध्यो तमधीत्याऽम्बां तोषये किं ममाऽपरः । दृष्टिवादस्य नामापि तावदाऽऽह्लादयत्यलम् ।८३। अस्य क्वाऽध्यापका मातः ! साऽऽख्यदिक्षुगृहे निजे । सन्ति तोसलिपुत्राऽऽख्या आचार्याः श्वेतवाससः ।८४ । तं प्रगेऽध्येतुमारप्स्ये मातर्मवाऽधृतिं कृथाः । अथोत्थायाऽप्रभातेऽपि नत्वाऽम्बां प्रस्थितः सुधी: ८५। रक्षितं द्रष्टुमागच्छत् ग्रामातिप्रयसुहत्पितुः । नवेक्षुयष्टिकाः सार्धा बिभ्रत्याभृतहेतवे ।८६। पुरस्तं प्रेक्ष्य सोऽप्राक्षीत्कस्त्वं भो रक्षितोऽस्म्यहम् । तमथाऽऽलिङ्गय सस्नेहमूचे त्वां द्रष्टुमागमम् ।८७। सोऽवदद्याम्यहं कार्याद् यायास्त्वं मद्गृहे पुनः । रक्षितः प्रेक्षताऽऽदौ मामिति मातुनिवेदयेः ।८। तेन तत्कथितं गत्वा माता दध्याविदं ततः । नवपूर्वाणि सार्धानि मत्पुत्रोऽध्येष्यते स्फुटम् ।८९ । सोऽपि दध्यौ नवाऽध्यायान् शकलं दशमस्य च । अध्येष्ये दृष्टिवादस्य ज्ञायते शकुनादतः ।१०।
आ. नि. सामायिकनियुक्तिः नयसमवतार
द्वारे आर्यरक्षितः। गाथा-७७६
३९२
१. साक्षादि० प ल +प्रसूः - प्रसूते इति क्विप् = माता ।