SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३८९ ************ तत्र शासनदेव्या स नित्यचैत्यान्यवन्द्यत । तोषाचाऽस्मै सर्वकामगुटिकानां शतं ददौ ॥ ४६ ॥ सोऽथ वीतभये दिव्यप्रतिमां नन्तुमागमत् । तत्राभूदतिसारोऽस्य पालितो देवदत्तया ॥४७॥ उल्लाघः सोऽथ तास्तस्यै दत्वा प्रव्रजितः स्वयम् । वर्णः स्वर्णसमो मेऽस्त्वित्याशैकां गुटिकामसौ ।४८ । तत्प्रभावात्तथाभूता दध्यौ भोगार्थिनी पुनः । एष राजा पितृप्रायः परे चाऽस्य मुखेक्षकाः । ४९ । प्रद्योतार्थमथ प्राश द्वितीयां गुटिकामसौ । सुवर्णगुटिकारूपं तस्य तद् देव्यथाऽब्रवीत् ॥५०॥ न प्रेष्यत दूतोऽस्यै प्रेक्षे त्वां तावदाह सा । अनलगिरिणाऽथाऽऽगाद्रात्रौ दृष्टोऽरुचच्च सः ॥५१॥ ऊचे सैष्यामि यद्येतां प्रतिमां सह नेष्यसि । स तत्प्रपद्य तत्पार्श्वे निशां निर्गम्य जग्मिवान् ॥५२॥ तत्समां प्रतिमामन्यां कारयित्वाऽगमत्पुनः । मुक्त्वैतां तां गृहीत्वाऽगात्सुवर्णगुटिकां च सः ॥५३॥ तत्रानलगिरेर्मूत्रोच्चारगन्धेन बाधिताः । उदायनगजाः सर्वेऽप्यभूवन्निर्मदास्तदा ॥५४॥ राजपुम्भिस्ततो राज्ञो विज्ञप्तं देवदासिका । हृता प्रद्योतराजेन रात्रावागत्य चौरवत् ॥५५॥ यात्वसौ प्रतिमा साऽस्ति तेऽभ्यधुर्देव ! विद्यते । पूजाकालेऽथ पुष्पाणि दृष्ट्वा म्लानान्यचिन्तयत् ॥ ५६ ॥ प्रेक्ष्ये - ख प, । २. तं - ल प प, प ख छ । उल्लाघः - नीरुक् । * 'तस्य'- प्रद्योतस्य, 'अथ देवी तद् सुवर्णगुटिकारूपं तस्य अब्रवीत् इत्यन्वयः । *************** ********** आ. नि. सामायिक निर्युक्तिः नयसमवतारद्वारे आर्यरक्षितः । गाथा- ७७६ ३८९
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy