SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३८८ RKI देवी तत्राऽन्यदाऽनृत्यद्राजा वीणामवादयत् । देव्याः शीर्षमदृष्ट्वाऽस्य भ्रष्टं तद्वादनं करात् ।३३। देवी रुष्टाऽवदद् दुष्टु नृत्तं किं मे न सोऽवदत् । निर्बन्धात्कथिते देवी स्माहार्हत्या न मेऽस्ति भीः ।३४। देवी स्नात्वाऽन्यदा चेटीमूचे वासांस्युपानय । साउनयद्रक्तवासांसि देव्यूचे किमिदं हले ।३५। देवार्चाप्रगुणां मां किं न जानासीति तां क्रुधा । करस्थदर्पणेनाऽहन्मर्माघाताच सा मृता ।३६ । मृतां तां वीक्ष्य देवीति दध्यौ हा खण्डितं व्रतम् । ततो राजानमापृच्छ्याऽनशनं विदधाम्यहम् ।३७। निर्बन्धेऽमस्त तद्राजा बोध्योऽहमिति चाऽब्रवीत् । कृत्वाऽथानशनं मृत्वा देवी देवोऽभवद्दिवि ॥३८॥ प्रतिमां देवदत्ता च कुब्जा देव्याऽऽज्ञयाऽऽर्चयत् । देवीदेवेन स्वप्नाद्यैर्बोधितोऽप्यबुधन्न राट् ॥३९। ततः प्रभावती देवी भीतो भूत्वाऽगमत्सभाम् । द्युफलान्याऽऽर्पयद्राज्ञे राजा तान्याद सादरः ।४०। सन्ति कैतान्यपृच्छञ्च भीतं सोऽवग् मदाश्रमे । ततस्तेन समं राजा तत्कृतेऽगात्तदाश्रमे ।४१। सोऽथ तैर्मोष्टुमारेभे नश्यंस्तेभ्यो ययौ वने । साधूनालोक्य तत्रास्थाच्छ्रुत्वा धर्ममबुद्ध च ।४२। ततः प्रभावतीदेवो दर्शयित्वा स्वमूचिवान् । राजनितो मे देवर्द्धिस्तत्त्वमत्र दृढो भवेः ।४३। स्मरे: कार्ये च गाढे मामित्युक्त्वा तत्र जग्मुषि । वीक्ष्य स्थाने तथैव स्वं सोऽर्हद्धर्मे दृढोऽभवत् ।४४। इतश्च श्राद्धो गान्धारो नत्वा तीर्थभुवोऽखिलाः । नन्तुं वैताढ्यचैत्यानि तन्मूलेऽस्थादुपोषितः ।४५। आ.नि. सामायिक नियुक्तिः नयसमवतार द्वारे आर्यरक्षितः। गाथा-७७६ * * * * ३८८ *******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy