________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३८७
पञ्चशैलाधिभूः सोऽभूद्धवात्खिन्नोऽथ नागिलः । परिव्रज्याच्युते जातः शक्रसामानिकः सुरः ।२१। अथाऽन्यदाष्टमद्वीपयात्रायां पटहाऽग्रहे । पटहोऽक्षेपि शक्रेण विद्युन्मालिगले बलात् ।२२। वादयन्नथ भीतोऽगात् ज्ञात्वा तं नागिलोऽवधेः । आगाद् द्रष्टुं स तत्तेजोऽसहमानः पलायितः ।२३। तेजः संहृत्य मां वेत्सीत्युक्तोऽवग् वेत्ति को न वः । श्राद्धरूपमथाऽऽदर्य ज्ञापितो धर्मवैभवम् ।२४। संविग्नः सोऽवदन्मित्र ! कर्तव्यमधुनाऽऽदिश । तेनोक्तं कुरु वीरार्चा सम्यक्त्वं भावि तेन ते ।२५ । महाहिमवतः सोऽथाऽऽदाय गोशीर्षचन्दनम् । कृत्वाऽर्चा तेन वीरस्य न्यक्षिपत्काष्ठसम्पुटे ।२६ । प्रेक्ष्यान्तःसागरं पोतं षण्मासोत्पातबाधितम् । निवर्त्य तेषामुत्पातमार्पयत्तं समुद्नकम् ।२७। उक्ताश्चास्तीह देवाधिदेवार्चा भूभुजेऽर्प्यताम् । आगात्पोत: पुरे वीतभये वीतभयस्ततः ।२८ । उदायनो नृपस्तत्र भौतभावितमानसः । तस्य प्रभावती देवी प्रेयसी परमाहती ।२९। राज्ञः समर्पितः पोतवणिग्भिः स समुद्गकः । देवाधिदेवप्रतिमा मध्येऽस्त्यस्येत्यकथ्यत ।३०। पर्शस्तत्रेन्द्राद्यर्चार्थं वाहितोऽपि हि नाऽवहत् । प्रभावत्युक्तदेवाधिदेवश्रीवीरमूर्तये ।३१।
स्पर्शेऽपि परशोः प्रादुरासाऽर्चा देवनिर्मिता । कृतमन्तःपुरे चैत्यं सदाऽऽनर्च प्रभावती ।३२। .. अर्चा - प्रतिमा, ताम् ।
आ. नि. सामायिकनियुक्तिः नयसमवतार
द्वारे आर्यरक्षितः। गाथा-७७६
準準準準準準業
EXXX
३८७